পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৬০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे जावाख्यात्रमवयना । १३e. माण-कमण्डलुम, (ब) भदृष्टपूर्व कलिकालख, अपरिचितमढतस्य, भन्नुतपूर्वमग्झखा, (ग) चञ्जयोनिमिव त्रिभुवन वन्दितम. (व)&सुरारिमिव प्रकटित वराह नरसि हरुपम. (१)(स) साख्यमिव कपिलाधिष्ठितम (ड) मथरीपवनभिव (२) बखावलौढ़ दपित-धेनुकम , (च) उदयनमिवानदितवत्स-कुलम, (क) किम्युৰাৰিবালমিৰ सुनिजन-ग्य्शैत-कलसा-(३) भिषियमान द्रुमम, निदाघ --م۔--سیحیہ۔------یہ۔ -- (ज) न्यखति । चखमानी दूरादागत्य भूमौ खाप्यमान वेवदखी यत्र तम् । (क) थापूय ति । भापूर्यमाची जलधि यमाण कनखशुज खपात्रविशेषी य'अग् तम् । एषु यथास्वधिव केनचित् कैथित् ति कत्त पद यीजनौयन्। o (ग) भइटति । न विद्यते दृष्ट दश न पूर्व यत्र तम् । भावे क्त एवमन्वयोरपि । पापाभावादिति भाव । भवृतख वितथस्य न विद्यते परिचित परिचयी यत्र तम् सव दा सत्यव्यवहारादिति भाव । भनङ्गख कामख न विद्यते सुत श्रवण पूव विान् यस्य तम् तत्क्षतविकाराभावादिति भाव । (ष) धश्च ति । पञ्जयीनि ब्रझाषमिव त्रिभुवनवन्दित निजगत्पूजितम् षष्ठाधारणपुण्यधामत्वात् प्रशापतित्वा च ति भाव । षत्र पूर्णोपमा नड्ार । (स) असुरै त । असुरारि विद्युनिव प्रकटितानि व्यतौक्कतानि वराहा गरा सि हो रूपाणि स्वगाष येन त तेषां तवावस्यानादिति भाव पचे प्रकरिते प्रकाशिते वराइनरसि इयीरवतारयी रूपे धाष्ठातौ धेन तम्। पूर्णोपमा । रूप मृगेऽपि *ि शय मत इलायुव । (१) सांफामिति । सांख्य दण नमिव कपिलया खष वण या गवा कपिलेन सांख्यप्रणेबा मुनिविशेषेण च चधिष्ठितम् चाश्रितम् । पूर्णोपमा । (च) मधुरैति । मथुराया नगय्र्या उपवृनमिव बलावलौढ़ा दाइकबलान्विता चतएव दपि ता सच्चात°पाँ धेनवी नवप्रसूत गावी यझिन् तम्। भत्र शैधादा इति कप्रत्यय । अन्यत्र तु बलावलौढो बलवान् दपि तथ बेलुकी धेनुकनामासुरी यत्र तम्। पूर्णोपमा । धेनुकासुर क्कर्णन झ्त इति भागवते द्रष्टब्यम् । (क) उदैति । उदयन तनाख्य पाण्ड्रवव श्रजात कौशास्बीराजनिव भानदित घासजलदानादिना सन्तीवित वत्सकुल गीवत्ससमूी यषिान् तम् पचे भानन्दित सद्यवचारादिना परितोषित बत्सकुल वत्सदेशैयजनसमूझे थेन तम् तख वत्सदेशराजत्वात् । पूर्णाँपमा । पुरा उदयनी नाम राजा न्यायमागे ण परिपालयन् प्रजातीषयामासेति कषासरित्सागरवार्ता । ছিলো, (ল) কেহ বেত্রধই রাখিতেছিলেন, (ৰ) কেহ কমণ্ডলুতে জল পূরণ করিতেছিলেন। (ণ) কলিকাল সে আশ্রম দেখিয়ছিল না মিথ্যার সেখানে পরিচয় ছিল না এব, কামদেব সে আশ্রমের স বাদ োনেন নাই , (ঘ) আর ব্ৰন্ধার স্থায় সেই আশ্রম ত্ৰিজগতের পূজনীয় ছিল, (স) নারায়ণ যেমন ববাহ ও নরসি হ অবতার ধারণ করিয়াছিলেন সেই আশ্রমও তেমন বরাহ মচুন্য সি হ ও হরিণ–এই সকল ধারণ করিতেছিল, (হ) সাংখ্যদর্শন মেন কপিলের আশ্রিত, সেই আশ্রমও তেমন কপিলাধেনুগণকর্তৃক আশ্ৰিত, (গ) মথুরা নগরীর উপবনে ধেমা বলবান ও দর্পশালী ধেনুকামুর ছিল, সেই আশ্রমও তেমন বলবতী ও তেজস্বিনী (१) गरइरिवराइकपम् । (३) দীঘলদিৰ। (३) जखकूज़या ।