পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायामृ उर्जयिनीवर्णना | १६ई वाथेन्न भनेक-बाख-क्रीडा रमणीया, (प) प्रकटाङ्गनोपभोगाप्यखणिड़त-चरित्रा, (फ) रसावर्णापि सुधाधवला, (व) प्रवलब्बित सुप्ता-कलापापि विहारभूषणा, (भ) बडुप्रछतिरपि स्थिरा, (म) विजितामरलोक-दतिरवन्तोषूज्जयिनी नाम नगरी (य) । लान् पिरतीवित भुजङ्गखीकी विटअनी यया खा पवे आनन्दित जनमेजयस सप सअनिवारथात् परितीवित भुजङ्गखीक सप गरी यया सा । पूर्णोपमा । पुरा किख भगवानासौक सकलसप कुखविनाशोद्यत जनमेंशयस्य सप सत्र प्राघ गया निवारयामासैति महाभारतवार्ता । (प) रुरीति । इरिव शाख्या या कथा मद्वाभारतीर्षीपाख्यान सेव अनेकाभिषि विधामि बाखौड़ामि तत्रत्यानां शिशूनां खेलाभि यदुव शैयबालकगणखेखाकथाभिश्व रमणैौया । पूर्णोपमा । (फ) प्रकटेति । प्रकट दुषरिवतया ख्यातलन लज्जासद्धीचाद्यभ वादभिव्यक्त चङ्गनानामुपभोगी यत्र सा तादृश्झपि भखण्डितचरित्रति विरोध प्रकट सौरभगिगैमादिना प्रव्यता भङ्गनानामुपभोग स्त्रौगद्यकत ककपू र ताग्व,लादिसभीगी यखामिति तत्समाधानम् । अत्र विरोधाभासी:लदार । (ब) रक्त ति । रतावर्णापि सुधावत् धवलेति विरीध रता सुखवासहेतुत्वादनुरज्ञा वर्या ब्राष्ट्राणादिजातधी यखां सैति तत्परिहार । विरोधाभास । (भ) अवैत । अवलचित ध्रुत मुताकलापी मुक्तामाला यया सापि विगती छारी मुल्लामाला येश्यसानि विहाराणि भूषणानि यखा सेति विरोध विहारा बौद्धाजया भूषणानि यस्या सैति तत्समाधानम् । विरीधामास । बिहारी भमणे स्कन्ध लौखायां सुगतालये इति मेदिनौ । (म) बह्निति । बह्नौ नानाविधा प्रक्वति खभावी धक्ष्या सापि रिझरा स्ह्यिरखमावेति विरीध बङ्गा प्रक्वतथ खाम्यादिराज्याङ्गानि पौरवगाँ वा यस्यां संति तत्परिहार । विरोधाभास । (य) विजितेति । विजिता भमरलीकख खगैख दति कान्तिय या सा । भवनौषु थवकौनामकर्दमे वइत्ववदखादे रित्यादिना बइवचनम् । खकान्ता खसखडा वा उत्कर्ष ण जयति सर्वा नगरौरियुज्जयिनी । नगरोखचयामुना रघुनाथेन दैवतावतनौषित्र प्रासादापणवेश्झमि । गगर दश वैदिइान् राजमार्गक्ष श्रीभनै । তেমন খেলায় প্রবৃত্ত হইয়া সুবর্ণনিৰ্ম্মিত পাশকেব নিক্ষেপ দর্শন করাইয়া থাকে, (ন) আস্তীকমুনি যেমন সৰ্পসত্র নিবাব করিয়া সৰ্পগণকে আনন্দিত করিয়াছিলেন উজ্জয়িনীও তেমন ভোগবিলাসের উপযুক্ত গৃহ ধারণ করিয়া ভোগীদিগকে আনন্দিত কবিতেছে , (প) হরিব শোপাখ্যান যেমন নানাবিধ বালক্রীড়াব উপাখ্যানে মনোহর উজ্জয়িনীও তেমন বালক গণের নানাবিধ খেলায় মনোহর , (ফ) উজ্জস্ক্রিণীতে প্রকাগুভাবে স্ত্রীদিগের উপভোগ চলিতে থাকিলেও (স্ত্রীগণ প্রকাগু ভাবে বিলাসসমগ্রী ভোগ কবিতেছে এব) কাহারও চরিত্র দুষিত নহে , (ব) রক্তবর্ণ হইলেও (উজ্জয়িনীতে ব্রাহ্মণাদি সকল বর্ণ অনুরক্ত আছে এব ) উজ্জয়িনী অমৃতের ন্যয় ধবলবৰ্ণ, (ভ) মুক্তার মাগা ধারণ করিলেও উজ্জয়িনী, মুক্তমালাহীন অলঙ্কারে অলঙ্কত (বহুতর বৌদ্ধ আশ্রমে ভূষিত) (ম) উজ্জয়িনী বহুপ্রকৃতি হই লও (বহুসখ্যক লোকের বাসস্থান এব) স্থিরস্ব ভাব , (ঘ) আর উজ্জয়িনী, নিজের শোভায় স্বর্গের শোভা জয় করিয়াছে।