পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाडुखेन माधुय्य शुच । यथा चित्तद्रवीभावनबी दूादी माधुर्यमुच्यते । सभीगै करुवै विप्रखको ब्रान्तो:थिक क्रनात्। प्रसादगुचीऽपि ण विरज । प्रतिरेकेण पाचार्शी रीति । यथा - वर्ण* श्रेष पुनइ बी । सनशपचधपदी बन्ध पाचाखिका मता ॥ चमचा अपि रौतयोऽख्याधिकभावेन परेिखाच्यन्त । سسہ و سسسہ तदय सद्यइङ्गीक, चन्द्रापीड़ोऽनुकूल सकखगुणधरो नायकोऽसिान्न दात नेत्रो कन्धान्धदोया ऋदुललिततनुमुग्धकादब्बरो च । पाञ्चालो नाम रोतिविखसति बहुला विप्रलको रसोsङ्गी साधुर्यौख्यो गुषी वा कविसुद्युटमषे वाब्धयीरन्यमेितत् ॥