পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৪৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३२४ कादब्बरो पूवभाग मरीचि-चुब्बित-वसुधातलेन राजलोकेन प्रत्यकशा प्रतीहार-निवद्यमानेन (१) सादर प्रणग्यमान , (द) पदे पदै चाभ्यन्त्तर विनिर्गताभिराचारकुशनाभिरन्त पुरवडाभि क्रियमाणावतरगमङ्गन , (ध) भुवनान्तराणीव विविध ५mगिसहस्नसइलानि सप्तकचान्तराण्यतिक्रम्य, (न) · भ्यन्तरावस्थितम्, अनवरत भूखग्रहण (२) श्यामिकालीढकरतल कर-चरण लोचन-(२) वजमसितलोहजालकाद्वतशरोरे, आलानम्तम्भ्रेरिव गज मद परिमल लोभ निरन्तर-निर्लीन मधुकरपटल-जटिल कुलक्रमागत रुदात्तान्चर्यरनुरता म हाप्राणतया (8) अतिककशतया च दानवरिव प्रतिश्याकर (५) संभाव्यमानपराक्रम' स्रव'त श्रीररच्ताधि (द) सव त दृति । सव त समनतात् प्रचलितन उपागतन पूव क्कत कुमारागमनप्रतैौचया विहितम्। थवख न येन तेन दूरादेव पर्ययेत रवनमिन मोलिभिम स्तक शिधिखिता शिथिलौक़ता ये च.ड़ामणयस्त षा मरीचिभि किरण चुम्बित मंस्य ष्ट वसुधातल भूतल यस्य तेन तथा प्रत्येकश प्रतैौहारनिवेद्यमानेन धारपाल दत परिचयेन राजलीकैन नानादैशौथसामन्तराजगगन सादर प्रणम्यमान । (ध) पद इति । अपि चति चाथ । अभ्यन्तरात विनिर्गताभि भाचारकुशलाभि दशकुलाचारव िनौम्,ि षन्त पुरस्य छद्धाभि स्त्रौभि पइ पई प्रतिपद्वेप्र क्रघमाणानि भवतरणामं जानि न गतस्य यानी वतरणदॊषॊौन मङ्गखाचरणानि धान्यदूर्वानिचेपादौनि यस्य स । (ग) भुवनेति । भुवनान्तराणीव अतिद्वस्त्त्वादिति भाव विविधाना प्राणिना व्याघ्रा"ौना जन्त,ना सइस्रण समूहैन सर्लानि ब्याप्तानि कचान्तराणि भन्वान् प्रकीष्ठान्। भत्र पूर्णीपमालढार । (प) षभ्यन्तरैति । षभ्यन्तरावयितमितमिति पितमित् िवच्यमाणस्य विष्णषणम् । षनक्षरतशास्त्रग्रचणंन या झामिका क्वणचिङ्गानि किणा इत्यथ तैरालौढानि श्राक्रान्तानि करतलानि येषां तै । इतस्त तौयान्तपदानि अरौररदाधिकारनियुक्त पृरुष रित्यख विशेषणानि । करचरणलाचननि वण यित्र्वति तत् ग्रहणगमनदशनाथ मिति भाव असितलोइजाखक क्कशावगा लौहवर्मभि याद्वतानि शरौराणि येषां तै भतएव गजमदस्य परिमललोभेन सौरभढणया निरन्तरनिलौन गिरवकाशोपविष्ट यन्मधुकरपटख धमरसमूच्स्तन जटिख राकौर्ण भाखानस्तन्भ गैश बन्धनरितश्वविञ्चित् । यत्रोपमालङ्कार । उत्ात्ता उच्चा अन्वया व जा यैषा त । महाप्राणतया अतौवबल আগমন প্রতীক্ষায় পূর্ব হইতেই সেইস্থানে অবস্থান কবিতেছিলেন , মুতবা তখন তার সকল দিক্ হইতে আসিয়া অাদরের সহিত চন্দ্রপীড়কে নমস্কাব কবিতে লাগিলেন তখন দূর হইতেই মস্তক অবনত করায় তাহদের শিথিশীভূত মুকুটমণির কিবণসমূহ ভূতল স্পর্শ করিতে লাগিল এব কোন দ্বাবপাল তাহদের এতেকের নাম ও ধাম বলিয়া চন্দ্রাপীডের নিকটে পরিচয় করাইয়া দিতে লাগিল (ধ) এ অ>্যন্তর হষ্টতে f \গ দে চিার ও কুলাচারে অভিজ্ঞ অস্ত পুরের বৃদ্ধ স্ত্রীলোকগণ চন্দ্রপীড়েব প্রত্যেক পদক্ষেপে যানাবতরণ মঙ্গলের অনুষ্ঠান করিতে লাগিল । (ন) এইভাবে চন্দ্রাপীড অপর সপ্ত জগতের স্তায় নানাবিধ প্রাণিসমূহে পরিপূর্ণ সপ্তকক্ষ (সাতটা মহল) অতিক্রম বধিযা যাইয়া অভ্যস্তবে অবস্থিত (१) निवद्यमानगाखा । (२) अस्त्रयइ । (३) विलोचन । (४) महाप्रमाणतया । (५) अतिश्रयाकार , चाययाकारसृध्राव्यमान अतिशयाकाङ्गसून्भाव्यप्तान ।