পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৯৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

પૂe कादडबरो पूव भागे व्रअन्तोषु (१) क्रशिमानमौडंबीषु प्रभासु, (य) प्रस्नवत्सु च कैखासशशिमणिशिखाना सव त स्रोत स्राविषु प्रस्रवणेषु, (र) मृणालकन्दलिनि चावस्कन्दपतितचन्द्रकर इव विलुप्तकमलवनशोभै भात्यच्छीदसर पयसि, (ल) ससुपोढमीहनिद्ने च द्राघोयोवीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचक्रबाले (व) निष्ठत च (२) चन्द्रोदये विदुते इष-नयनजलकण नोहारिणि वियद्दिहारिणि तविान् । अत्र क्यङ गतीपमाखडार । मानिनीनां रमणीनां मानशत्रौ भतैौवीद्दौपकत्वान्मानभङ्गकारिणि । तथा शुचौनि शुधाणि *ीचौषि प्रभा यस्य यस्मिन । भत्र चक्क कानुप्रासोऽलङ्कार । ईदृशे शशाङ्मण्डुले क्रमेण उद्गते सपरि उत्थिते सति । (य) शशौति । शशिकर श्रन्द्रकिरण कलितास थाच्छातितासू उड नाँ नचत्राणामिमा इति भौडब्यस्तासु प्रभासु क्शस्य भाव इति क्रशि्मा तम् षष्यत्व व्रजन्तौषू प्राप्न वर्तीषु स्तौषु । षत्र क्ाश्ताप्राप्तःि प्रति चन्द्रक्रिणा द्वतत्व ईतुरिति पदाथ हैतुक काव्यलिङ्गमखद्धार । (र) प्रख्रेति । किञ्च सव त समन्तत सीताप्ति स्रावयति चन्द्रकिरणसप्रशात् नि सारयन्तीति तेषु क्लासस्य गिरै मयिमणिशिखानां चन्द्रकान्तमणौनां प्रस्रवणषु निझ रंषु प्रस्रवत्स पतत्सु सत्सु । भत्र द्वक्यनुप्रासी:खड़ार तथा *जाखशशिमणिश्जिाना प्रस्रवणेषु सव त्-खात् स्नाविषु इत्यनेनवोपपत्तौ पुन प्रस्नवखिल्यभिधानाद्द्य गतपुलि रुज्ञातादीष स च प्रखवत्खित्यस्य परित्यागेनव समाधेय । (ख) खणालैति । किच्च ऋणालाना कन्दलानि नवाङ्क रा अस्य सन्ौति तझिन् अवखन्दाय पद्मानामेबा कमष्याथ पतितश्चन्द्रस्य कर नििरणे हतश्च यद्धिान् तझिन् तादृशा वि षतएव विलुप्ता खङ्ीचाविनष्टा कमलवनशोभा यख तझिन् अच्छोटसरस पयसि जले भाति सति । अत्र भवखन्दाय चन्द्रकरपतनीत्ग्रेचणात् क्रिोत्चा लहार । कन्दजन्तु कपान्न स्यादुपरागे नवाडू रे । इति विश्व । (व) समुपांढ ति । किञ्च विरहिणि निशागमे चक्रवाकदम्पत्योवि रहस्य खाभाविकादिति भाव अतएव समुपोढा उत्पद्रा मोहनिद्रा दु खान्प्र च्छारूपा निद्रा यस्य तद्मिन् तथा द्राधौयसौमिरत्थन्तदौर्घाभि वौचिमिरच्छीद सरस्तरङ्ग विचलित कयित वपुथ ख तझिन्। चक्रवाकानी पक्षिण चक्रवालै मण्डलै समृई विरुवति रव कुव ति सति । अत्र चक्क कानुप्रासीऽखड़ार । (झ) निह्न त इति । क्षिञ्च चदीदृश्ये लिक् ते निष्पक्व चन्द्रीदधॆन तिमिरापगम ति भाव इष जघमञ्जखक्षयम्। आनन्दान्नुविन्दव एव नौहारास्तुषारा अस्य सन्तोति तछािन् विषदिहारिणि आकाशचारिणि मनीहारिणि परमसुन्दरै ബുക്. হইয়া ক্রমে উপরে উঠিতে লাগিল , (ঘ) নক্ষত্রের আলোক চন্দ্রের কিবণে আবৃত হই । ক্রমে ক্ষীণ হইয় গেল। (র) সকল দিকেই স্রোতোনি সাবণকারী কৈলাসপৰ্ব্বতস্থ চন্দ্রকন্তু মণি হইতে নিঝরের জল পতিত হ তেছিল। (T) অচ্ছেদসরোবরের জলে নুতন নুতন মৃণালেব অঙ্কুর ছিল এবং পদ্মগণকে আক্রমণ করিপার জন্তই যেন তাহার উপরে চঞ্জের কিরণ পড়িয়াছিল তাহতে পদ্মবনেব শোভা বিলুপ্ত ইয়াছিল। (ব) রাত্রি উপস্থিত হওয়ায় চক্রবাকদম্পতিগণ পৰম্পর বিচ্ছিন্ন ও মোহনিদ্রায় অভিভূত হইয়া বব করিতেছিল, এদিকে অচ্ছোদসরোবরেব বৃহৎ বৃহৎ তবঙ্গ তাহাদিগকে কঁপাইতেছিল। (শ) আকাশচাবী (t) थातवतीषु । (२) निइसे च । .►ു്.ക്ക്. ബ് بيسيT مہ۔ حماسپ