পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৭৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ कादम्बरी प्रति मदलेखाचन्द्रापीडयोराखाय । ६८१ परिजनॉचिते भूतले समुपाविशत् । चन्द्रापीडोऽपि “कुमार ! अध्यास्वतां शिलातलमेव” इत्यसछादनुवध्यमानोऽपि मदलेखया भूमिमेवाभजत (अ) । अथ (१) सर्वासु चासोनास तासु सुक्लर्तमिव खिल्वा वल्ल सुपचक्रने चन्द्रा पोड -"देवि । दृष्टिपातमात्रप्रीते (२) दासजने सन्भाषणादिकस्यापि प्रसादस्व नाख्यवकाशा किमुत तावत1ऽशुथ्रच्हस्य । न खलु चिन्तयश्चापि श्लिपुष तमात्मनेी गुषखवमवलोकयामि, यस्यायमलुरूपीऽशुग्रहातिरेक (ट) । अतिसरष्ज्ञा तवयमपगताभिमानमधुरा च सुजनत्ा, यभिनवविवकजनेऽप्येवमशुरुध्यति (ठ) । प्रायेण मामुपचारहार्ययमदक्षिण देवो मन्धते (ड) । धन्ध खलु परिजनस्तै, Tடு भागत्यति । मैौतिपेशखतां स्र इस्य सौन्दर्यम् । प्राक्कतेव साधारणस्त्रौव । अध्यासाताम् चधिष्ठौय ताम् चलुषध्यमानोऽपि षङ्गुष्ठुध्यमानोऽपि । भूमिनिवाभजत भूतज एषॆीपाविचदित्यथ । (ट) अथेति । दासजने म यौति तात्पर्यम् । प्रसादस्य अनुगइस्य । एतावत सञ्चाषणायागमनपर्यन्तस्न । निपुण सविशेषम् । गुणलव गुणलेग्रम् । (उ) थतीति । तवेय सृजनता सौजन्यम् अतिसरला कापठयरहिता थपगती दूरीभूत अभिमानी यस्त्रा सा चासौ अतएव मधुरा वेति सा । भनुरुध्यते भनुसरति प्रवतते सा सुजनतेत्यथ । भवशाख्यानेऽपि प्रयुताया सुजनताया माधुर्यये खार्दवेति भाव । (ड) प्रायेणेति । देवौ भवतौ कादम्बरी माम् उपचारेण सभाषणादिवाद्यध्यवहारेण झाप्य वशैौकर्तुं योग्यम् अतएव भदचिणमनुदारप्रक्कतिमगुणञ्चमिति यावत् । भन्वथैवमुपचाराय न यतेतेति भाव । एतेनाइ दचिण्झवशाद्युझाव गृणेन व वशीभूतोऽखौति व्यज्यते । MMAS AAAAA AAAA AMAeMAeS দ্ব খানি স্বক্ষবস্ত্র পরিধান ৰুরিয়াছিলেন সেই সময়ের সেই মনোহর বেশে কাদম্বীকে সাক্ষাৎ চন্দ্রোদয়ের দেবতার স্থায় দেখা য ইতেছিল , আর তিনি মদলেখার হস্ত ধারণ BBB B BBBBBS STS DBB BBBS BDD BBB BD K BBBBS স্ত্রীলোকেব ন্যায় ভূতলে উপবেশন করিলেন। “রাজকুমার । আপনি প্রস্তরখণ্ডের উপরেই উপবেশন করুন” মদলেখা এ রূপ বীর বার অনুরোধ করিলেও চন্দ্রাপীড়ও ভূতলেই উপবেশন করিলেন। (ট) তাহার পর তাহারা সকলেই উপবেশন করিলে চন্দ্রপীড় বলিতে আরম্ভ করিলেন“দেবি । কেবল দৃষ্টিপাত করিলেই যে ব্যক্তি সন্তুষ্ট হইয়া থাকে সেই দাসের প্রতি সম্ভাষণপ্রভৃতি অনুগ্রহেরও প্রয়োজন নাই , সুতরা এত অনুগ্রহের কথা আর কি বলিব । আমি বিশেষ চিন্তা করিয়াও নিজের সেরূপ গুণের লেশও দেখিতেছি না—যাহার উপযুক্ত মনে করিয়া আপনি এ-রুপ অত্যন্ত অনুগ্রহ করিয়াছেন। (ঠ) আপনার এই সৌজন্য অত্যন্ত সরল ও অভিমান নাই বলিয়া বড়ই মধুর যেহেতু নূতন সেবকের প্রতিও এইভাবে উপস্থিত DDD SSS SBSS BBBB BBB BBBB BBBBBB BBDD DDDDDD DD (१) कृचित् भथ इति गखि । (२) दृष्टिमात्रऔते । -----कन्छ ८६