পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

प्रथस्वसखक्षरणस्य विज्ञापनम् । अधुना किल करुणामयपरमेश्खरख्य प्रसादात् कादम्बरीसुद्रण परिसमाप्तम् । प्रत्न खलु विभिन्नदेशीय पुस्तकत्रयमालोक्य समीचीनतया समात पाठी मूले सत्रिवेशित , पाठान्तराणि पुनरधखाछिन्धस्तानि । समालोचना तु टोकायामेव कियतो यथाख्यान प्रतिपादितेति न पृथक् सइलिता । स शोधनाय छतेऽपि विशेषयले मुद्राकरप्रमादस्य सर्वथा दुनिवारतया क्वचित् छाचित् किञ्चिदशड परिखच्यते । कागज इत्यस्य प्रायेण त्रिगुणाधिकमूख्यतया मूख्यातिरेक सन्भवेऽपि पाठाष्टि ना सुविधाविधानाय प्रचलितनियमापेचया नितान्तमेव न्यून मूख्य कयितम् । यदोदानौं शिचाथिन शिचयितारख पुस्तकमिदसुपकाराय मन्धमाना ग्टक्लन्ति, तदव ने वास्तविकप्राणान्तपरिश्वम प्रचुरतराथव्ययख सफशी भवितेति । १८३८ शकाव्द विनीतसौरश्रावणस्य प्रथमदिवसे । | धोहरिदासशर्माण । नकीपुर-इरिचरणचतुष्याठीभवने । चतुर्थसखकरणविषये विज्ञापनम् । महाकारुणिकस्य भगवत परमेश्खरस्यानुग्रहेण कादम्बरीपूब्वभागचतुथ वार प्रकाशित । अत्र च पूब्र्वापेच्या कागज इत्यस्य पञ्चगुणाधिक मूख्धम्, प्रचारयोजकानां षडगुणाधिक वेतनम, चतुगु णाधिवी सुद्भणव्यय , त्रिगुणाधिक सीवगपारिश्वमिक , बालियन प्रकारणव्ययश्च चतुगु'णाधिका समजनि । तेन च। दरिद्राणा ब्राह्मणपण्डितपुत्रादीना दुष्करक्रयता जानतापि गत्धन्तराभावात् पूर्वापेचया साईंकगुणमात्र मूख्य मया वडितम् । तथापि ते त्वयेव गुणग्राहिणो ग्राह का व्यवहार्यद्रव्यान्तरानिव पूव्ववदेवागत्या ग्रहिष्यन्तीति भ्र वमेबासबस्नावामा अल्लास दूति ! १८७२ शवाव्दीयर्सौरफालगुन- } वालिवाता ४१ सख्य कदेवलेनवासिन पञ्चदशद्विबर्सीयम् । विनीत-ोइरिदास गर्नण ।