পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

দহ कादम्बरी पूर्वभागे अखिलभुवनतखावलोकनप्रासाद इव वनदेवतानान्, अधिपतिरिव दण्डकारणल्लरय, नायक इव सववनस्प्रतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुभिरुपगुच्चाव (१) विन्ध्याटवीमवख्यितो (२) महान जीण शाखालीछच (त) । तत्र च शाखाग्रेषु कोटरीदरैषु पल्लवान्तरेषु खान्धसन्धिषु जीर्णवश्कल (१) विवरेषु च महावकाशतया विश्वब्ध विरचित कुलायसहस्राणि दुरारोइतया विगखितविनाशभयानि (४) नानादेशसमागतानि शुक शकुनिकुखानि प्रतिवसन्ति ला (थ) । य परिणामविरलदलसइति (५) रग्नि स वनस्यतिरविरल-दल-निचय झामख (६) इवोपलच्ह्यते दिवानिश निलीन (द) । (ढ) नलिनेति । नखिन पद्म नाभौ यस्य स नारायण इव वनमाखया अरण्यश्रणग्ना उपगूढ सद्धष्ट पचे भाजातुखणिनी माखा सव मुकुसुमोज्ज्वखा । मध्य खा लकदग्वाध्या वनमालेति कौति ता ॥ इति शब्धमाला इतखचचया खजा उपगूढ भालिङ्गित । पूर्णोपमा । (च) गवेति । नवजलधरव्य.ी नूतनमेधसमूह इव नभसि श्राकाशे दशि ता उन्नति उच्चता येन स चन्वत्र तु नभसि श्रावणे मासि दशि ता उन्नतिद्व जिय न स । पूर्णाँपमा । (त) भखिलेति । अखिखभुवनतखानां सव जगताम् थवलोकनप्रासाद इव निरीचणाय राजग्टहमिव भल्य, चत्वादिति भाव । अधिपतिरिव प्रधानत्वादित्याश्रय । सव वन यतीनां सव विधहचाणां वनस्प्रतिष्ठ घमात्र विणापुष्पफखदुमे इति विश्व जाधक प्रभुरिव भत्रापि प्रधानत्वादित्यभिप्राय । विन्ध्यख पव तख सखेब तत्समानतुश्चत्वादिति भाव । एषु प्रत्यक जात्युत्मचालङ्कार । शाखा एव बास्वत्त विश्याटवौम् उपयुष्य व थालिङ्गग्रेव अवखित । अत्र निरङ्गकेवखख्पकक्रिीत्ग्रेचयीरङ्गाद्विभावंन सड़र । (घ) तत्रति । कंोटरीदरैबु गात्ररह्यविवराभ्यन्तर्रषु । खान्धसधिषु प्रकाण्ड़सवीगख्यानेधु द्वंदती छइ विटपानामुत्पतिर्दशेष्वित्यथ । महान् अवकाश अन्तवि ताी येषां तेषां भावस्तया विश्वव्ध सविश्वासं नि ग्ररू यथा खात्तथा विरचित निर्षित कुलायसहस्त्र नौड़समूही यस्तानि । दुखेन अत्यन्ततुङ्गखान् कर्टण भारुवात इति दुरारीहरतस्य भावस्तया विगखित चितात् विच,त विनाशभय व्याधादिभ्थी भरणभध थेषां तानि । शुका સત્ત शकुनयशहिन्ना पचिण तेषां कुखानि समूहा । শাঙ্গালীবৃক্ষেও তেমন পক্ষিগণের পক্ষপাত (পক্ষৰাব অবতরণ) দৃষ্ট হয় (ট) শাল্মীবৃক্ষ নারায়ণের স্তায় বনমালায় পরিবেষ্টিত (ণ) মেঘসমূহ যেমন শ্ৰীৰণমাসে আপনাদের উন্নতি ( বৃদ্ধি ) দেখায় শল্পলীবৃক্ষ ও তেমন আকাশে নিজের উন্নতি (উচ্চতা ) দেখাইয়া থাকে, (ত) সমগ্র ভূমণ্ডল নিরীক্ষণ করিবার জষ্ঠ বনদেবতাগণের অতুচ্চ প্রাসাদের (মকুমেন্টের ) স্থায়, দগুকারণ্যের অধিপতির ন্যায়, সকল বৃক্ষের প্রভুর ন্যায় এব বিন্ধ্যপৰ্ব্বতের সখায় ন্যায় সেই শান্মলীবৃক্ষ স্বকীয় শাখাবাহুদ্বারা যেন বিন্ধ্যাটীকে আলিঙ্গন করিয়া অবস্থান করিতেছে। (খ) সেই শবণীবৃক্ষে শাখার অগ্রে কোটরের অভ্যস্তরে, চতুর্দিকের পল্লখের মধ্যে, (१) उपग्टज्ञाथ भवगुश्राव । (१) सियत । (३) वरक । (४) विगतविनाशश्नयानि, बेिगतभयानि । (५) विरखसंइति , विरलदलसन्तति । (६) अग्नाम ।