পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

に富8 कादश्बरी पूर्वभागे विङ्क्षयन्त , (फ) श'वलपझवावलीमिवाम्बरसरसि प्रसारयन्त , (ब) गगनवितर्कं (१) पचपुटै कदलीदखरिव दिनकर-खर-कर-निकर (२) परिखेदितान्धाशामुखानि बीजयन्त , (म) वियति विसारिणी ( ) शष्यवीथेोमिवारचयन्त , (म) सेन्द्रायुध मिवान्तरिचमादधाना विचरन्ति स्म शुक-शकुनय (४) (य) । छाताद्दाराख पुन प्रतिनिष्ठत्यातमकुलायावस्थितेभ्य शावकेथ्यो विविधान् फलरसान् कलममञ्चरी(५) विकाराख प्रइत हरिण रुधिरानुरक्त शादूखनख कोटिपाटलेन चञ्चपुटेन दत्त्वा (६) प्रधरीछत-सर्वास्र हैनासाधारणेन गुरुणापत्यप्रेम्णा तसिाचव (७) क्रीडान्तनिहिततवया चपा (८) चापयन्ति स्म (र) । هم مسیه (फ) सञ्चति । सच्चारिणैौ गमनशैौखां मरकतस्यर्लंौ नैौखमणिभूमि बिड़स्बयन्त अतुकुव न्त इब खषा अपि गौखत्यादिँति भाव । अत्रापि क्रियीत्स्न थालड़ार । (ब) प्रबलेति । अग्दरमाकाशमेव सर निर्मलत्वाद्दिस्त तत्वाञ्च सरीवर तब शबखपल्लवावर्खौ शबाख पल्लवत्री प्रसारयन्ती बिस्तारयन्त इव आझना गँवालपल्लवबत् हरिइण त्वात् द्युद्रद्युद्रत्वाच्चति भाव । अब निरङ्गकेवलरूपकक्रियीत्ग्रेचयीरङ्गाभिावेन सदर । (म) गगनेति । कदखौदल रिव रन्ध्रापत्र रिव इरिहण त्वादिति भाब गगनवितत श्राकाग्रे प्रसारित पचपुट दिनकरख सूर्यस्य य खरकरनिकर तौणकिरणसमूह तेन परिखेदितानि सन्तापितानि चाशमुखानि दिन्नुखानि बौजयन्त खआतवायुच्छाम विभिष्टानि कुवन । थब उपमालडार । (म) बियतौति । वियति गगने विसारिर्णीं दौर्चा शृश्यवैौधौं नतनढणश्रयौम् थारचयन्ती निर्निमाना इव द्वचद्ययौवत् खवण्य़ा भपि ऋरिहण त्वाद्दौध लाथ ति भाव । भब क्रिवीत्म चालद्धार । (य) सेन्ट्रेति । अन्तरिक्षमाकाग्र सेन्द्रायुध प्रक्रधनु सहितमिब भादधाना कुर्वाणा खस्ने एा गानादण मयत्वादिति भाव । अत्र गुणीत्म चालढार । (र) छतेति। कखमार्ना धान्यविीषण मञ्चरौविकारान् मचरीखिततखुखख्पविकारान्। प्रच्तछ। विनाशितस्य करिषख मृगस्य रुधिरेण रतन भशुरता जोहितौछाता या गादू खनखकोटि व्याघ्रनखायमाग हत्वम् पाटलेण कितरक्तैन । यत्र शुप्तोपनालङ्कार । अधरीष्ठत निखवर्बीछात खर्वोछत सब खछ सन्ताजेतरगत सकक्षवात्सख्य थेन तेन यतएव असाधारणेन भन्बख हैरसमानेन गुरुणा ब्रहता धपत्यमम्णा सन्तानवात्सख्यग तशिल्नेब ब्राल मर्खौद्वचे क्रेोकानाम् उत्सम्नानाम् अन्तनि डिता मध्य पु स्थापिती तगया अपत्थानि यौख शुक अकुनय चपा रात्रौ चपयन्ति वा भतिवाइयन्ति वा । অশ্বগণের প্রভাম্বারাই যেন আকাশকে রঞ্জিত করিত, (ফ) গমনশীল মরকতভূমির অনুকরণ কৱিত, (ব) আকাশসরোববে যেন শৈবাল (সেওলা) পল্লবশ্রেণী বিস্তারিত করিত, (ভ) কদলীপত্রের ন্যায় আকাশে বিস্তৃত পক্ষপুটদ্বারা স্বর্ঘ্যের প্রখব কিরণসমূহে সপ্তাপিত দিকসকলের মুখে বায়ু সঞ্চালিত কবিত (ম) আকাশে বিস্তৃত নূতন তৃণশ্রেণী যেন নিৰ্ম্মাণ করিত () এৰ আকাশকে যেন ইন্দ্ৰধন্থসমন্বিত করিয়া চলিত। - - HAS AHASLAS AS AAAAAS A SAS SSAS SSAS SSAS (t) বনলালন । (২) বিলম্বন্ধেনিৰ । (३) विशारिर्षौं । (५) कचित् शकञकुणय इति पाठी लादि । () कणनफजविकारान् । (६) दबा दन्ना । (७) खषिाबन । (८) सख चपा ।