পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১২৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शत्ररसेनापतिवण ना । ደ°R रलयबसमिवाशाविभागान्, (१) (त) आजानुलबिना (२) दिक्कुषल्लर (३) करअमृछभिव ग्टीला निणिा तेन चण्डिका रुधिर बखिप्रदानार्थ (४) मसछब्रिशित शस्रोन्नेख विषमित-शिखरण भुजयुगलेनोपशोभितम, (थ) भन्तरान्तरालम्बू (५) झान इरि ए रुधिरविन्दुना खदजल-कuिका (६) चितेन गुञ्जाफखमित्र करि कुश्वसुलाफखोरिव विरचिताभरणेन विन्ध्यशिखातल-बिशाल न वच ख्यलन ( ) उद्धासमानम्ं, (द) अविरत-श्वमाभ्यासादुल्लखितोदरम्, [८][ध] इभ मद मलिन (त) धापाटखयेति । भापाटखया चालीहितया अतएव इरिणकुखस्र मृगसमूहख कालरात्र सङ्गारनिशया सन्यायमानया अरुणक्किररारज्ञौक्कतसञ्चयावदाचरगता ताढश्रद्धटिपातेर्नव निकाय इरिस सह्रारािित माव बीि ताद्र येष रनातिनितयेव दृष्ट्या चच्चषा भाशाविभागान् दिग्विभागान् रच्चयन्त रक्तौकुव न्तमिव खिातम् । अत्र काङ गतीपना तथा प्रथमा गुणात्मैंचा हितौया च क्रियीत्चा एतेषामङ्गाभिावेन सदर । (थ) आजाविति । थाञ्जानुखबिना जानुपर्यन्तपातिना दौध तर्रण दिककुझरख ऐरावतादान्थतभदिग दन्तिन करमनाश ग्रष्टुपरिमाण ग्टशैलव निर्मितेन विधात्रा खटन दिग दनिएखादखतुष्यदौघ येत्यथ । चखिकार्य बालिकाय दधिरबले रक्तोपहारस्य प्रदानाथ पशुच्छ दनाथ मिति तात्पर्यम् असक्कत् बार वार निशितख सुधारा व्णशजाय पाषासगढ़ौ याणि तस्य शास्त्रस्य खङ्गां छल्ल वल चष णिश् ध्रेिषमिति क्षिषमॊक्त चतविचत शिखरम् चग्रभागी यख तेन । अत्र क्रियीत्मषालङ्कार । (द) भन्तर्रति । अन्तरान्तरा मध्ये मध्ये खम्रा ससक्ता थाय्म्नानLप्रवीभूत च्रिणरुषिरविन्दी यब तेन। खदजलकणिकाभि घर्ववारिविन्दुभि चित व्याप्त तेन अतएव गुञ्चाफखमि श्राणि सयुक्तानि ते करिकुणभ मुनाफल विरचित क्वतम् थाभरण यख तेनेव ख्रितेन । अत्र इरिणरक्तविन्दवी गुच्चाफलतुख्या घर्वविन्दवश्व करिकुभमुक्ताफजतुख्य इत्युत्प्रेचा सङ्गच्छते । विन्ध्यख पव तख शिखातखवत् हइत्पाषाणतखवत् विश्राखेग विरतौण न । उद्भासमान दौप्यमानम् । अत्र क्रियीत्य चालुप्तोपमयीनि थी निरपेचतया सस्रटि । (ध) थविरतेति । भविरती दिवसे अविश्रान्ती य श्रमस्तस्य अभ्यासात् पौन पुग्यात् प्रत्यइअविश्रान्तपरिश्वमात् उल्लिखित झशल नील्लखयोग्यौक्कत कृशमित्यथ उदर यख तम् । সমু হয় সNহাববাত্রির সন্ধ্যাকালের স্তায় আরক্তবর্ণ মাতঙ্গের নয়নযুগল যেন রক্তে আর্দ্র হইয়াছিল, আর তাহাম্বারা সে যেন সমস্ত দিক বঞ্জিত করিতেছিল, (খ) বিধাতা, দিক্‌ হস্তীর শুণ্ডের প্রমাণ লইয়াই যেন মাতঙ্গের আঞ্জামুলম্বিত বাহুযুগল নিৰ্ম্মাণ করিয়াছিলেন gDS BBD D B BBBBBB DDDD DB BB BBB BBBB BBB BBDD DBB BB বাহুযুগলের অগ্রভাগ ক্ষতবিক্ষত হইয়াছিল, সেই বাহুযুগ দ্বার। সে শোভা পাহতেছিল, (দ) বিন্ধ্যপৰ্ব্বতের প্রস্তধফলকের স্থায় বিশাল বক্ষ স্থলে বহুতর ঘর্ষবিন্দু বহির্গত হইয়াছিল এবং তাহার মধ্যে মধ্যে হরিণের গাঢ় রক্তবিন্দু সকল লাগিয়াছিল, তাহাতে বোধ হইতেছিল যেন, গুঞ্জাঞ্চল (কুট) মিশ্রিত গজমুক্তদ্বারা বক্ষের আভরণ করা হইয়াছে, মাতঙ্গ সেই বঙ্গভারা দীপ্তি পাইতেছিল, (খ) প্রতিদিন অবিশ্রাপ্ত পরিশ্রম করায় মতঙ্গের উদর কুশ হইয়াছিল, (१) भाज्ञविभागानाम् । (२) जातुखग्वन । (३) बनकुञ्चर कुञ्जर । (४) प्रदानाय । (५) अन्तराक्षग्र । (६) कष । (७) चद्य खलेग । (८) उल्लि खतास्वरम्।