পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शवरसेनापतिबयना । { శిలి. निषादानुगतन्, (ध) अम्बिका त्रिशूलमिव महिष रुधिराद्र-कायम्, (न) अभिनव यैौवनमपि चापित (w) बड्वयसम्, (प) छात-स्रारमेय-संग्रहमपि फशन्मूलाशिनम्, (२) (फ) छष्णमप्यसुदर्शनम्, (ब) खचक्कन्दप्रचारमपि दुर्गेकशरणम, (भ) क्षितिश्रृत्पादानुवत्तिनमपि राजसेवानभिन्नम् (म) अपत्यमिव विन्ध्याचलरत्न, (द) पिस्थितेति । पिगितामन मांसभीजिन राचसमिब रा अनुरता लुश्व व्याधा यअन्तम् थन्यत्र तु रती रुषिरँ शुन्धक्षा स्वस्य हम् । पूर्णोपमा । «............... (ध) गैौतेति । गौतकलाविलासमिव गानविद्याभ्यापारमिव निषाद श्वागड़ ल निषार्दन तदाख्यखरझेईन च भशुगतमतुस्वतम् । पूर्णाँपना । (ग) अविकेति । अविकाया दुर्गाया त्रिशूल विशूलास्त्रनिव महिषाण महिषासुरस्व च रुधिरैण आद्र खिच्न कायी दैहो यख तम्। पूर्णीपमा । (प) प्रभौति । चपितानि अतिवाहितानि बह न वयांसि यौवनप्रौढादौनि येन तमिति विरोध चपितानि नाशितानि बहनि वयांसि पचिणी येन तमिति तत्परिहार । अत्र विरोधाभासी:लड़ार । खगवाक्ष्यादिनोव य 'ंथमर् । (फ) छतेति । क्वत साराणां धनानां मेयाना परिमातु शक्यानां धान्यादौनाञ्च सयही न त तथाभूतमपि फलमूलाशिनमिति विरोध छत सारमेयाणां कुक्क,राणां सयड़ी येन तमिति तत्परिहार । विरोधाभास । (ब) कृष्णमिति । झण विष्णुमपि असुदण न सुदम नचक्ररहितमिति विरीध क्कण कालवण म् अतएव असुदण न सुदृश्खतारहितमिति तत्परिहार । विरोधाभास । (भ) खच्छन्दति । खच्छन्द न निजाभिप्रायेण खच्छया प्रचारी विचरष यख त तादृशमपि दुग दुगैन पुरम् एकम् भदितौय शरणम् थाश्रयी यस्य तमिति विरीथ दुर्गा दैवी एकमहितौय शरण रक्षिका यस्य तमि त तत्समाधानम्ं । विरोधाभास । (म) षितौति । दितिभूतो राज्ञ पदानुवति नमपि चरणसेविणमपि राजसेवानभिज्ञ मति विरोध चितिभृत पक्ष तस्य पाट्टं प्रत्यन्तप्रव ते धनुवत ते अवतिष्ठत भ्रति तमिति तत्समाधानम् । विरोधाभालीऽजङ्ार । যেমন স্তুতিপাঠক লোক সংগ্রহ কৰে মাতঙ্গও তেমন বশক্রমে আনীত পরীদিগকে ভাৰ্যারূপে সংগ্ৰহ করিয়াছিল (দ) রাক্ষস যেমন রুধিরের প্রতি অনুবক্ত থাকে, ব্যtধগণও তেমন মাতঙ্গের প্রতি অনুবক্ত ছিল (ধ) নিষাদনামে স্বর যেমন গানের সঙ্গে সঙ্গে চলে, চগুলি গণও তেমন মাতঙ্গের সঙ্গে সঙ্গে লিয়াছিল (ন) কুর্গার ত্রিশূল যেমন মহিষাসুরের রুধিরে আর্দ্র হইয়াছিল মাতঙ্গেব শরীরও তেমন মহিষের রুধিবে আর্দ্র হইয়াছিল, (শ) সে নংযুব হইয়াও বহুতর বয়স অতিবাহিত করিয়াছিল (সমাধানপক্ষে—বহুতর পক্ষী বিনাশ করিয়াছিল) , (ক) ধনধান্ত স গ্রহ করিয়াও ফলমূল ভক্ষণ করিত (সমাধানপক্ষে—বতকগুলি কুকুর রাখিয়াছিল ও ফলমূল ভক্ষণ করিত) , (ব) সে কৃষ্ণ হইয়াও মুদর্শনচক্রবিহীন ছিল, (সমাধানপক্ষে—ঘোর কৃষ্ণবর্ণ বলিয়া সুদৃপ্ত ছিল না), (ভ) সে ইচ্ছানুসারে চলিতে পারিয়াও একমাত্র দুর্গ আশ্রয় করিয়াছিল, (সমাধানপক্ষে—একমাত্র দুর্গাদেবীর শরণ লইয়াছিল) , (ম) (१) चयित । (२) फलनूँलायगम् फखामिणन्।