পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

११२ कादब्बरो पूर्व भागै इति चिन्तयत्य व मयि स शवरसेनापतिरटर्वोपरिभ्रमण-ससुद्भव श्रम-[१] मपनिनीषुरागत्य तस्येव शाखप्रलोतरोरधश्छायाया-[२] मवतारित-कोदएड़ख्वरितपरिजनोपर्नेोत-पज्ञवासनै [३] ससुपाविशत्।[श] । धन्यतमसु [४] गवरयुवा सखच,ममवतीयै तस्मात् करयुगल-परिचोभिताभस सरसी वदूर्यद्रवाशुकारि प्रलय दिवसकर-किरणोपतापादम्बरैकदेशमिव विखेीनमं, इन्दुमण्डखादिव प्रस्यन्दितम , द्रुत[५] मिब मुक्ताफल निकरम. अत्धच्छुतया स्यर्शानुमेय हिमजडम ,[२] अरविन्दकोषरज -कषायमण्भ कमलिनौ पत्रपुटेन, प्रत्ययोबृताख धौतपद्धनिर्वला स्वणालिका [७] ससुपाइरत्।[ष] । ാ يناير ്. ു.സാ.ു (व) यअित्रिति । अशेषत समग्रम् । सव विभक्तिभ्यक्षस वशब्य दृति बितौयान्तात्तस । अतएवामी शॆितान्तझतघ्ना चपौति भाव । [ग] इतीति । भटवीपरिधमणसमुद्भवम् अरण्यपर्यटनजातम्। थपनेतु दूरौकसुनिच्छुरित्यपनिजीषु । थवतरित खन्धाझानित शीदण्ड धनुर्य न स । त्वरितैन त्वराषता परिजनेन परिचारकेण उपनौतमानौत यत् पल्लवासन तझिन् ! [ष] थन्थति । ससश्व भ सत्वरम् भक्तौर्य पन्यामिति शैष । करयुगलैन परिचीभित ढणाद्यपसारणाथ माखीड़ितम् अमी जख यस्य तक्षात् सरस पन्यासरीवरात् कमखिनौपत्रपुटेन चन्भो मृणालिकाथ समुपाहर दित्यन्वय । झीवलिङ्गतौियान्तपदान्वक्षसी विशैषणानि । व दूर्यख मणेद्र व गलितभागम् अनुकरीतौति तत् उज्ज्वलत्वादिति भाव । प्रजूये_करूपान्तकाले दिवसकरख प्रचर्ड्सूर्यख किरर्णरुपतापात् तौत्रसन्तापात् विरुँौन द्रवीभूय पततम् अग्वर कदैशम् भाकाणेकमागभिव । भत्र द्रव्योत्चालडार । इन्दुमख्खात् चन्द्रविश्चात् प्रसन्दित गलितमिव । भत्र क्रियीत्मघाखडार । द्रुत गखित मुनाफखानां मौप्तिकानां निकर समूहमिव सव व्र नितान्तनिर्मललादिति भाव । अब जात्युत्ग्रेघालडार । अत्यच्छतया नितान्तनिर्चखतया स्वर्ण न अनुमेय जलतया धनुमानयाद्यम् भाकाशतुख्यतया दश नायोग्यत्वादिति भाव । इिमजड़ तुषारवस शैौतलम् । चत्र लुझीपमाखडार ! अरविन्दकोषख पद्मकणि काधारख रजसो परागैण कषाय कषायरसीपैतम् अनी अलम् । प्रत्ययोजु ता जतनीतीलिता धौतपड़ा चालितकइ ला भतएव निर्मीखा सृणाबिंका झुद्रमृणालानि । स्रौ स्याक्ष काचिगम्न शाख्यादि विवचापचयै यदि । इत्यमरग्रामाण्ह्यात जुद्रार्थ सौत्वम् । समुपाहरत मातङ्गाय दत्तवान् । (ન) আমি এইরূপ চিস্ত করিতেছিলাম এই সময়েই সেই কিরাতসেনাপতি माउन বনপৰ্যটনের পরিশ্রম দূর করিবাব জন্ত আসিয়া সেই শান্মলীবৃক্ষেরই নীচে ছায়াতে, স্কন্ধ হইতে ধনু নামাইয়া কোন পরিজনকর্তৃক আনীত পল্লবাসনে উপবেশন করিল। (ঘ) তখন কোন তরুণবয়স্ক ব্যাধ সত্বর পম্পাসরোবরে নামিয়া হন্তযুগলদ্বারা জল আলোড়নপূর্বক পদ্মপত্রের পুট ক (ঠোঙায়) করিয়া সেই সরোবর হইতে কতটুকু জল আর নূতন উত্তোলিত ও কর্দম প্রক্ষালিত কবায় নিৰ্ম্মল কতকগুলি ক্ষুদ্র ক্ষুদ্র মৃণাল আনিয়া মাতঙ্গকে অর্পণ করিল, সেই জলটুকু, উজ্জল বলিয়া দ্রবীভূত বৈদূৰ্য্যমণির অনুকরণ করিতে [r] धमथचमुष्ववमम्। [२] छायाम् । [३] जनीपनौते पल्लवासजे । [४] भन्वतरस्तु । [५] व्रतनिव । [६] जलमिश्रिम् । [७] निर्मलश्रृणालिका ।