পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथामुखे शुकशावकनिपात । ११५ सुकुलानां श्रियमुद्दहत , (१) कांश्विदनवरत-शिर कम्य-व्याजेन निवारयत इव (२) प्रतीकारासमर्थान, एक कश (३) फलानीव तस्य वनस्यते शाखासन्धिभ्य (४) वीटरान्तरेभ्यञ्च (५) शुक-गावकानुग्रहीत्, अपगतासूख चित्वा चितावपातयत् (क) । तातस्तु त महान्त-(१) मकाण्ड़ एव प्राणहरमप्रतीकारसुपल्लवसुपनतमवलोक्य (७) दिगुणतरोपजात वेपथुमरणभयादुड़,ान्त तरल तारका (८) विषादशुन्धामन्नुजलझुता दृशमितस्ततो दिछु विक्षिपन्, उच्छ क-तालुरात्मग्रतीकारा चम त्रास स्रम्त सन्धि-शिथिलेन पचपुटेनाच्छाद्म मा तत्कालोचितप्रतीकार (e) SAAAAAAAS AAAAAMAMS SAAAAAS AAAAA AAAA AAAA AAAA AAASA SAASAA AAAASASASS یحیی उद्दझती धारयत । अत्र षश्च षां श्रिश्च कथमम्ब वहेयुरिति वक्तुवम्बन्धीऽखश्रवन् श्रियमिव विधमिति विश्वप्रतिषि भाव बोधयतिौति गॆिद्य लावड्'ार । चगवति य शिकारि पि शिशुतया भयेण वा मरुतकविध,लन सख व्याजेन इलेन निवारयत रव आत्मविनाश निषेध रब। भव सापझ्वा क्रियीत्मचाखद्धार । प्रतीकारसमर्थान् धाक्षत्र्वन चचुपुत्रेन द ग्रनासभवात् उड्डयनशक्यभावार्थेति भाव । फलानौवेत्युपमा । वनष्प्रते शाखालौडचख । चपगता सून् विगतप्राणान्। श्रब वाक्य किमिव हि दुष्करमकरुणानामिति सामान्यस्य यत स इत्यादिविशेषेण समथ नादर्थान्तरन्यासोऽखडोर प्रधानम्ं तत्सापेक्षतबीज्ञानामन्यषामङ्गत्वमिति समुदाथै सङ्घर । (ख) तात इति । तातस्तु क्रीड़भागेन मामवष्टभ्य तखौ इत्यन्वय । प्रकारुड़ एव अनवसर एव सदृश व । उपनतमुपखितम् । उपप्लव बिपदम् । वाईकयेन खभावादेव यावान् वेपथुरासौत् तदृदिगुणतर इत्यथ उपजाती वेपथु, कन्यो यस्य स । उद्धान्त ध थिते तरले विशेषेणीन्औखनाझाखरै दीप्तिमस्यौ तरली आखरै चले इत्यादि हेमचन्द्र तारकै कनौनिकाइय यस्याखाम् । विषादैन शून्यां लक्ष्यरहिताम्। श्वत्र विषादरहितनित्यथ स्यापि प्रतीते सन्दिग्धतादीष स च विषादेन खल्यशून्यामिति पाठेन समाधेय ! डश चच्च । बासेन मयेन स्रस्तशु जित লাগিল । সেই শুক বিকদিগের মধ্যে কতকগুলি অল্পদিনজাত বলিয়ু গর্ভাবস্থার শ্বেত ও বক্তমিশ্রিত দেহকাস্তিতে শান্মলীকুসুমেব ভ্রম জন্মাইতেছিল কতকগুলি কেবল পক্ষ উঠিতেছিল বলিয়া নুগুন পত্র উঠিবার সময়ে পদ্মের অনুকরণ করিতেছিল কতকগুলি রক্তবর্ণ আকনফলের ন্যায় ছিল, কতকগুলি কেবল চঞ্চুপুট রক্তবর্ণ থাকায় অল্পবিকসিত রক্তমুখ পদ্মকশিকার শোভা ধাবণ কবিতেছিল , অর্ণব কতকগুলি অনবরত মস্তককম্পনের ছলে সেই ব্যাধকে যেন বরণ কবিতেছিল , কিন্তু সকলেই সেই বিপদের প্রতীকার করিতে অসমর্থ ছিল । (খ) কিন্তু হঠাৎ সেই প্রাণনাশক প্রতীকাল্পবিহীন উপস্থিত মহাবিপদ দর্শন করিয়া আমার পিতার পূর্ব হইতে দ্বিগুণ কম্প উপস্থিত হইল , তাহার উজ্জ্বল নয়নের তারা ঘুরিতে লাগিল বিষাদে দৃষ্ট লক্ষ্যহীন হইয়া পড়িল অশ্রুজলে নয়ন প্লাবিত হইল, তখন তিনি (१) उद्दइन्त । (२) निवार्यन्त इव । (३) एकैकतया । (s) शाखान्तर्रभ्यय । (५) डविदय पाठी गाति । (९) भतिमझान्तम् । (७) थालीका । (८) तरखतारकी । (५) तत्काशीचित प्रतीकार ।