পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৪৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१९२ क्षदिग्बरो पूर्व भागै न खर्शीकरोति जीवितहृष्णा, यदीदृशावख्य-(१) मपि मामायासयति जखाभिशान्न (ढ) । मन्ध चागणित-पिढ्टमरण शोकस्य निष्टणतव (२) केवखमिय मम सलिलपानबुदि (ण) । अद्यापि दूरत एव सर (३) । तथाहि जखदेवतानपुर रवातुकारि दूरऽद्यापि कलइ स विरुतमेतत्, (४) भस्टानि त्रूयन्त सारस रसितानि, अयञ्च (५) विप्रकर्षादाशासुख-विसर्प ण-विरल सञ्चरति नलिनौ-वण्ड़परिमल (त)। दिवसस्योयमतिकष्टा च दशा (१) वत्त तै । तथाष्ट्रि रविरम्बरतल-मध्यवर्ती स्कुरन्तमातपमनवरतमनल-धूलि-निकरमिव विकिरति करै , अधिकामुपजनयति ढषम् (०) (थ)। आतप-सन्तप्त-(८) पासु-पटल दुर्गमा میمه عمیمهایی تعبیه میمه िित श् चपि तु विश्व च'ष खखैौक्षरीतौत्धच । सभाब्षमालनिषेधलिवत न लध्न इय मिति बामज । श्ड़ष्ज भूखानकरकषु क्ररे नौवेऽधमे खल । इति विश्व । खलौकरीतौत्यभूततद्भावे चि प्रत्यय । यद्यथात् जलाभि लाव जखपिपासा ईट्टशावखमपि नितान्तश्रीकाकुलमपि माम् थायासयति जलपानाय संग्रेथ खेदयति । तथा च जैौबलेच्छय वेय जलपानेच्छा सा चेज्जौवनेच्छा लाभविष्यतदा पिपासय वाइ मृत पितरमन्वगमिष्यमिति कौवनेच्छैव मानिदानीं खलौकरीतौति भाद । अत्र विशेषेण सामान्धसमथ नदपीऽर्थागतरन्बासी:खडार । (ख) मन्य इति । इय मम सखिखपानबुद्धिज खपानेच्छ त्यथ निघु पातव निद्द यतब निइ यताप्रयुक्त वेति तात्पर्यम् भन्यथा शुष्ककण्ठो मृत पितरमनुगच्छ यमिति भाव । चत्र हेतुछेतुमतीनि ष्ट शतासखिलपानबुखी रभेदैनामिथानात् ६तुर्गामाखड़ार । (त) अद्यापौति । यद्यपि दानौमपौत्यथ । एतत् श्रृयमाण कलइ सार्ना विरुत रव । थछुटानि चस्प्रटानि सारसानां पचिषां रसितानि कण्ठशब्द । विप्रकर्षात् दूरत्वात् भाणामुखेषु नाना दिछ विसप बेन प्रसरबेण विरल भशौभूत नलिनौषखपरिमल पभिनौसमूहसौरभम् । (थ) दिवसखति । अतिकष्टा नितान्तदुखकरौ दशा अवस्था मध्याह्नकाल इत्यथ । कर्र किरर्ण ുക .ക്ക് ബ് সহসাই বিশ্বত হইয়াছি। (ঢ) আমার প্রাণও নিতান্ত নীচাশয় , কারণ, পিতা এত উপক র করিয়া অঙ্ক আমাকে অতিক্রম করিয়া চলিয়া গেলেন , কিন্তু প্রাণ র্তাহর অনুগমন করিতেছে না। জীবনের ইচ্ছাই প্রণিগণকে সৰ্ব্বপ্রকারে নীচাশয় করিয়া থাকে , যেহেতু— আমি শোকে নিতান্ত আকুল হইলেও জলপানেব ইচ্ছ। আমাকে কষ্ট দিতেছে। (উপপত্তি টীকায় দ্রষ্টব্য) (৭) আমি মনে করি—পিতার মৃত্যুশোক গ্রাহ না করায় যে নির্দয়ত জন্মিয়াছে কেবল তাখাতেই আমার এই জলপানের ইচ্ছা হইয়াছে। (ত) এখনও দূরেই সঙ্গাবর রছি৭াছে , কারণ, জলদেবতার চরণলুপুরের শব্দের তুল্য এই কলহসগণের রব এখনও দূরে শুনা যাইতেছে, সার্সপক্ষিগণের রবও অস্পষ্ট শুনিতেছি, এই পদ্মবনের সৌরভও দূর বলিয়া এবং চতুর্দিকে বিস্তৃত হইয় পড়ায় ক্রমে অল্প অল্প হইয়া আলিতেছে। (খ) দিনেরও (१) ईढगवख । (२) निष्ट चतर्यब। (३) दूर एव सरक्षीरन्। (४) झचित् एतत् ति गाति । (५) चयन्त इत्यपि कचिन्नाति । (६) इय कष्टा दबा थतिकष्टा दशा । (७) ढषाम्। (८) यातपछाप्न सुन्तप्त ।