পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

अथ कादम्बरीकथासचेप । भामोत् किल विदिशाभिधानाया राजधान्यामशेषगुणाकरो राजा शूद्रकी नाम । तखेकदा सभामण्ड़पगत परमरुपवर्ती प्रतीहारी कस्याश्विखण्डाखदारिकाया आगमन न्यवेढयत्। अथ राजादेगेन प्रतोहारो प्रवेशिता सा केन चिदुष्ठदन शिशुना च सममागत्य राजान प्रणनाम ! छडस्तु पञ्चरगत वैशम्पायननामान शुकमेकमवस्थाप्य विष्ठत्य च तदीयगुणावलीमपससार । धपखति च तस्मिन् वैशम्पायनी दृचिणि चरणमुत्तीख्य “स्तनयुगमञ्जुस्रात सर्मोपतरवत्ति ह्रदयशोकाग्ने । चरति विमुक्ताइार व्रतमिव भवती रिपुरूनीणाम ॥* इत्युज्ञा राजान सवधैयामास । राजा तु सह सदखेनिरतिशय विसाय मापश्व शुक्ामन्त पुर प्रवेशयितुमादिश्लीदतिष्ठत् । झतस्नानाहिकभोजनञ्च क्वहरयतिकख्य न कुमारपालितनाब्त्रा मन्त्रिवरेण सङ्घ सुरोपविष्टस्त शुकमानाथ्र्य तदीय सव वितान्तमभिधातुमगुरुरोध । अथासौ-५थयामास-*बस्ति विन्ध्याटवौ नाम काचिदरण्यानी । तत्र कसिमन विशाले शालान्नौछचे मा प्रसूय परलोक गताया मे जनन्या जराजीर्णो जनकी मामपालयत् । कदाचित मातङ्गनामनि शवरसेनापती प्रखिते तत्सेनान्तर्गत कश्विद्त्रद्धशवरस्त शाखार्लीतरुमारुह्य पचपुटेन मामाष्ठण्खन्त पितर मे गतासु विधाय शुष्कपणपुञ्चोपरि समपातयत्। अहन्तु भाग्यवशासजोविर्तो जलमन्विष्थन चलिर्तो मुनिकुमारेणासाधारणमहिञा हारोतनाञ्जा खपितुर्महर्षजीवालेराश्वमसुपर्नेोत । स तु महषिर्मामवलोक्य हसन् पृष्टख सुनिभि छतक्क त्यो रात्रैौ सविस्तरसुवाच । (कथामुखम्) “प्रासैोदवन्तीदेशै राजधान्यामुज्जयिन्धा महाराजाधिराजस्तारापोडो नाम । तस्य महिषी विताववती, स्रव गुणावारो मन्त्री शुकनासस्तस्य च पत्नी मनोरमा। नामाभूत् । चिरमनपखेनातिषशायाँ विलासवत्याँ विविध व्रतमाचरन्या कदाचित् राजा तन्मुखे प्रविशन्त चन्द्र खप्न ददर्श । शुकनासोऽपि खप्रे केनचिद्दिप्रेण निहित मनोरमाया क्रोडे पुण्डरीकमेकमद्राचीत् । अथ विलासवतों ৰাঘৱ नाम पुत्रं सुस्रावं, मनोरमापि वश्यायन नाम । तौ च कुमारीौ परस्त्ररयरमसौहार्हसम्यत्री राम्रो यत्रेन सकलविद्यापारसुपगतौं । ततखु चन्द्रायोो राजादेशाइलाहवानाब्त्रा सेनापतिना चमुपनीषूमिन्द्रायुधमामागमश्च