পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৫৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१३२ काट्स्बरी पूर्वभागे खवखो-लवङ्ग-पशव , (५) उलसत् (२) चत-रेण-पटल, भखिकुल झड़ार सुखरसहकारो , उन्मद कोोकिल-कुल-कलालाप (३) कोोलाइलिभि ,उत्फुल्ल केतवंोकुसुम मञ्चरीरज-(४) पुञ्च-पिञ्चरै , पूगोलता दोस्राधिरुढ वनदेवतँ , तारकावर्ष-(५) मिवाधर्च-विनाश पिशुन कुसुम-निवारमनिल चलितमनवरतमतिधवलमुत्स्वजङ्गि ससप्तापादपै कानन रुपगूढ़म, (६) (ज) प्रचकित-प्रचलित-छष्णसार शत शवलाभि , AeAeeAeSJAeSeMA AMS يخدعم -بیتی حیر छचविशेषा तमाखा यपि खनाभख्याता हिन्ताखा फलद्वचविशेष वकुखाथ बहुखा अधिकसख्यवा येषु त । एलाखताभि चाकुलिता व्याप्ता वेष्टिता नारिकेखानां द्वचाणां कलापा समूहा येषु त । श्राखीखा वायुवेगेन कन्पिता खोध्राणां लवलौनां लवङ्गानाच्च खनामख्यातानां पल्लवा किसलयानि येषु त । उल्लसन्ति वायुबरीन प्रसरति चतानाम् भास्त्रकुसुमान रेणपटलानि परागपुञ्चा येषु त । भलिकुलरूय भ्रमरसमूहस्य झङ्कारी भाम द्रत्याकारणब्द मुखरा शब्दायमाना सहकारा अतिसुरभिच ता येषु त । श्राचष ती रसालीऽसौ स इकारीऽति सौरभ इत्यमर । अतएव पूव आईद इति नाथ गतपुगरुततादौध । ভস্তবয়_মবদলঙ্ক কীৰিক্তভঙ্ক कखालापी मधुराशुटध्वनिरूप कीखाइख_एषामखौति त । भब प्रश सायां मत्वर्थीय इन्प्रत्यय । किन्तु कैवखवइत्रौहिया तदथ स्याभिधातुमशक्यत्वात् न कर्मधारयानालधैॉयी बइब्रौहिर्षदथ प्रतिपतिकर इति निषेधस्य मावसर । उत्फुल्लानो विकसिताना केतकैौकुसुमान या मञ्चर्ययस्तास रज पुञ्च परागराशिमि पिल्लराणि पिङ्गख खिणि त” ফুল ।BBBBBBB DDDDBB DDBB DD BBBS BBBDD DDDDBB BB भूतत्वादिति भाव तासु भधिकढ़ा वनदेवता वनाधिष्ठात्री देव्यी येषु त । झुद्रपरत्वादेव पूगैौत्यस्य स्त्रौत्व स्वणाख्या दिवत् । भत्र वनदेवतानां ताद्वणदीखाधिरीइशासण्वन्धऽपि तत्सम्बन्ध तरतिशयोक्तिरलदार । भधर्षबिनाशपिशुन पापध्व ससूषक देवतापूजीपयोगित्वादिति भाव घनिलचलित वायुकम्पितम् थतिधवख कुसुमनिकर पुष्पसमूच्म् तारक्षाबष झचत्रविधिमिव चनवरतम् उत्खशहि परित्यजह्नि । षबोपमाखड्ार । सखता परयर सञ्जघ्नी पादपा इचा येषु त तादृर्थ कानन व न उपगूढ़म् भालिङ्गित परिवटितमित्यथ । (भ) अचकितेरि । एतानि ऋतौयान्तस्रोलिङ्गपदानि दण्डकारणल्लरह्यर्खौभिरित्यस्य विशेषणानि । अचकितान हि साभावादवस्तानां प्रचलितानां विचरतां क्वच्णसाराणां शतेन बाहुख्धन समूहेनेत्यथ यवला विचित्रास्तामि ।


ب >-- یہ.سمبی-*پی؟ بہ ماہِ مباپ

বকুল—এই সকল বৃক্ষই অধিকস খ্যক ছিল , এলাচীলতায় পরিবেষ্টিত বহুতর নরিকেলবৃক্ষ ছিল , লোধ নোয়াড়ি (লোয়াইল) এবং লবঙ্গের পল্লবসমূহ বায়ুভরে কম্পিত হইতেছিল, বায়ুবেগে আম্রকুসুমের পরাগসমূহ বিকীর্ণ হইতেছিল ভ্রমরগণের ঝঙ্কাবে পরমসুগন্ধি আস্ত্র বৃক্ষসকল মুখরিত হইতেছিল উন্মত্ত কোকিলগণ মধুর ও অস্পষ্ট কোলাহল করিতেছিল প্রশ্বটত কেতকীকুসুমের পরাগসমূহে সেই বন পিঙ্গলবর্ণ হইয়াছিল, বনদেবতাগণ ক্ষুদ্র গুবাকবৃক্ষের দোলাতে আরোহণ করিয়াছিলেন পাপবিনাশস্থচক অত্যন্ত শ্বেতবর্ণ ও বায়ুভরে কম্পিত পুষ্পসমূহ ক্ষত্রবৃষ্টির স্থায় অবিশ্রাস্ত পতিত হইতেছিল এবং সেই বনে বৃক্ষসমূহ পরস্পর স লগ্ন ছিল। (ঝ) আর দগুকারণ্যের এক অংশ সেই আশ্রমের প্রান্তভাগ শোভিত করিয়াছিল, কৃষ্ণসাগরগণ নির্ভয়চিত্তে বিচরণ করত দণ্ডকারণ্যের সেই অংশটী বিচিত্র করিয়াছিল , AM MAAAS S AAAAA AAAASASASS AMMS AAAAA AAAAMM AMeAMMAAAS .. هم من 88 مم. (१) पुग्य । (२) उल्लसित । (३) कुखकलाप । (४) कैतकमच्चरौरज कैतकौरज । (५) तारकाइटिम् । (९) पादपैरुपगूढ़म् ।