পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वरमधिरुच्च विद्यालयात् राजधानीमाजगाम । जनकजनन्यादिसन्दर्शनानदितो ऋगयां विधायागत पत्रलेखाप्राप्तिसुदित शुकनासेन विविधमुपदिष्टो राम्रा च यौवराज्यऽभिषितो दिगविजयाय प्रतस्थे । वत्सरत्रयेण सर्वा दिशो विदिशश्व विजित्य हेमकूटधाञ्जा किरातानामावासभूमि विश्रामहेर्तीरधितिष्ठन् कदाचिदेकाको चन्द्रापौड इन्द्रायुधमारुञ्च मृगयानिर्गत किवरमिथुनमालोक्य तद्यशषायानुधावन् पञ्चदश योजनानि ययौ । तझि च किन्नरमिथ्र न खचिहित सुतुङ्गशेलश्रृङ्गमारुढ नितान्तनिर्वेदमापत्र परिश्रान्त पिपासातुरख जलमविष्थन् विशालमनोहरमच्छीद नाम सरो दृष्टवान् । छातावगाइनपानख ततीरे वित्राम्यन् वोणानिनादसमेत मधुर गानमाकर्ण तदनुस्वत्य गत परमसुन्दरीं योगिनौ शिवान्तिकगताम।लोकयत् । ततश् लब्धातिथिसत्कारेण तेन स्वष्टा वा समभाषत-"अष्टिातन्यो गन्धर्वराजी इसो मै जनक, सोममयूखसभवकुलजाता गौरीदेवी च जननो, नाम च मै मङ्घाखेर्तति । एकदा तु समर्तेतशेशवा खएवइमस्मिन्नव सरसि स्रातुमागता कुतोऽप्यलौकिक सौरभभाघ्राय तदभिलच्द्य गच्छन्तौ केनचिदन्धन कुमारेण सहित द्दितोयमिव मनाथ सुनिकुमारमेकमालोक्ध 'कोऽय युवा, किमभिधाना चेय कुसुममञ्जरी' इति द्वितीय कुमारमष्टच्छम् । स पुनरवादीत्-"दिव्यस्य महर्षे खेतकेतोनिरुपमरुपमोहिताया त्रियी देव्या जातोऽय तस्य व महर्ष पालितपुत्र , पुण्डरीकजाततया पुण्डरीक इत्यस्ध नाम, ड्रयन्तु पारिजातुर्कुसुममञ्जरी नन्दनवनदेबतया सादरसुपन्नता । सोऽपि कुमार –“चपले । किमनेन प्रश्नपरिश्रमेण, यदि रोचतै ग्टद्यतामियम्” इत्युक्तः। ता मञ्जरी मम क्षणॆ निवॆश्यन् पतितामपि हस्तदृचमालिकां नाज्ञासीत् । अइन्तु ता मालामादाय प्रह्यिता । अत्रान्तरे द्वितीयेन तु कुमारेण त खलु मझथविकारमवलोकय तिरखियमाण स कुमार ससुपैत्य माला ययाचे । अहन्तु खकौयमेव ख्यूनसुतामय हारखकण्ठादुन्मुथ तख दखा ता पुन स्फटिकजपमालां कण्ठे निधाय छातस्राना जनन्या सह खरटहमागच्छम् । श्रध सुङ्गत्तानन्तर परिचारिका मै तरलिका नाम समागल तैन कुमारेण छत मत्परिचयादिप्रश्नष्ठतान्तमज्ञापयत्, अददाच्च पत्रमेवाम, तत्र चेयमाय्याँ लिखितासँोत् “दूर सुझालतया विससितया विप्रलोभ्यमानो मे । हस इव दशिताशी मानसजगझा त्वयानीत ॥” दिवावसाने तु कपिञ्जल समागत्य ससुत्कण्ठितह्रदयां मा तस्य कुमारस्य मन्मथब्धथामावेद्यन् मम मातरमागच्छुन्तीमवेत्य त्वरित प्रातिष्ठत् । जगन्धान्तु