পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৬৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ዩፀ: कादब्बरो पूर्वभागे परकखत्रषु, कण्ठयङ्घ कमण्डलुषु न सुरतैषु मेखलाबन्धी व्रतैषु नेष्र्थाकलश्लेषु तनस्रशेर्गौ इीमधनुषु न वनितासु, [१] पञ्चपात झक्षवाकुषु [१] न विद्या विवादेब्रु, भ्रान्तिरनलप्रदचिीषु [ ] न शास्त्रपु, [४] वसुसढोत्तन दिव्यकथास न लष्णासु, [५] गणना रुद्राचवलयेषु न शरोरेषु, सुनि बाल नाश क्रतुदीचया न ग्टत्य्,ना, रामानुरागी रामायणेन न यौवनेन, सुखभङ्गविकारो जरया न धनाभि मानेन [ठ] । میسی नासौदित्यथ कीपख वाभावात् । कुशाग्रेषु तौक्षणता भेदनीपयोगिनौ सूछाता किन्तु खभावैषु तौषाता क्र,रता नासौत् निर्षलचित्तलात्। मनसु चञ्चलता अधीरता न उपद्रवाभावात्। कोकिलैषु चच रागी गयणलौहित्यम् विन्तु परकलत्रेषु चच रागी नयनासक्तिग कालामाबात् । कअण्डशुषु कण्ठग्री गलधारणम् किन्तु सुरतेपु ग ऊइ रंतस' तदभावादिति भाङ । ब्रतेषु उपनयनानिनियमेषु मेखलाबन्धी मौञ्चौबन्धनम् किन्तु ईष्र्याकलईषु ईष्र्यामूलक वि दैषु मेखलाबन्ध खङ्गमुष्टिधारण न तेषामौष्र्याया एवभावात्। मेखला मुष्टिदाक्ष्र्याथ मुपर्यधी लौरुबन्ध । इत्यकै इत्यमरटीकाया भरत । हीमर्धनुषु स्वनरप्रशैं दुग्धटीघ्र नाथ किन्तु स वनितासु न कामासमयभावात्। छकवाकुपु कङ टपचिषु पचुपात पचाभ्पाJतनम् किन्तु विद्याविवादेषु शास्त्रतक षु पचपाती मध्यरथस्य वान्प्रिति वादिनीरकतरसहायताकरण न तम् न्याय्यत्वात् । भव पचिसामान्यस्य व पचाभ्यां पतनसन्भवे केवलकृकवाकूपादाना दविशेषे विशेष ख्य भेष स च पचिषु इति पाठेन समाधेय । अनलप्रदचिणेषु हीमाग्निप्रदचिणकाय्य षु धान्ति परिभ्रमणम् शास्त्रषु ल भ्रान्तिभ मी मिथ्याश्ा नम् यथाधद्यमिष यात् । दियक्षधातु खगॆथोपाख्यानं तथनॆषु वसूंशां द्यु.प्रभृतीनां देवविशेषाणां सडीन नमुल ख किन्तु ढणाखियपि निमित्तसप्तमी तेन धनढणानिमिगक वसूनी धनस्य सडौतन न तेषां धनढणाया एवाभावात् । रुद्राचाणां वलयेषु वलयौझतमाखासु गणना अपादौ सएया किन्तु शरीरेषु न गणना गादर तव तेषां निथ स्त्वात क्रतु"ौचया यशारभण हैतृना मुनीनां बालनाश कैशादिच्छदन कैशवाप पूव द्यु, रति सुते किन्तु मृत्यु । सुनौनां बालनाश शिगृध्व सी न तप प्रभावेणाकालमृत्युविरहात् । रामायणेन रामायणे गुणग्रामश्वरीन रामे दागरधी अनुरागैो मक्ति किन्तु यौवनेन यौवनीचितकालार्वीन राझाग्न! रमण्ाम् अशुराग आसज्ञिन तपोमा झाक्षीन षा यौषनेsपि कामावेशाभावात् । अरया वाईक्र्धन मुखख भन्न विक्रारथर्नादि५थिख्यरुपा विकृति किन्तु धनाभिमानेन मुखस्य भङ्गविकार परंबु ध कुब्यादिविकृतिन तेर्षा धनाभिमानयोरुमयीरेवाभावात्। মলিনতা (পরহিংসাপ্রভৃতি পাপতি) ছিল না , শুকপক্ষিগণেবই মুখ রক্তবর্ণ ছিল, কিন্তু ক্রোধে কাহাবও মুখ রক্তবর্ণ হইত ন , কু (গ্রেই তীক্ষুত ছিল কিন্তু কৰ্ণ স্থারও স্বভাবে তীক্ষত (ক্রুত) ছিল না , কদলীপত্রেই চাঞ্চল্য ছিল কিন্তু কাহার ও মনে চাঞ্চল ছিল না , কোকিশগণেরই চক্ষুরাগ ( নয়ন রক্ত বর্ণ) ছিল, কিন্তু পরস্ত্রীর প্রতি কাহারও চক্ষুরাগ (নয়ন আকর্ষণ) ছিল না , কমণ্ডলুরই কণ্ঠধারণ ছিল কিন্তু সম্ভোগের বেলায় কণ্ঠধাবণ ছিল না , উপনয়নেই মেখলাবন্ধন (মঞ্জী ধারণ) ছিল কিন্তু ঈর্ষামূলক বিবাদে মেখলাবন্ধন (তরবারির মুষ্টিধারণ ছিল না, হোম ধন্থরই স্তনম্পর্শ হইত কিন্তু স্ত্রীর নহে, কুকুটপক্ষিগণেরই পক্ষপাত (পক্ষদ্বাবা ভূমিতে পতন) ছিল, কিন্তু শাস্ত্রীয় তর্কে পক্ষপাত ছিল না , হোমাগ্নি প্রদক্ষিণ করিবার [१] कामिनीषु। [२] कुकुटेपु । [२] प्रदचिषाप्त । [४] मास्त्राथ छु । [५] जखढथासु ।