পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৬৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

፪88 कादम्बरो पूर्वभागे तस्य चव विधस्य मध्यभाग-[१] मखद्धर्वाणस्य, प्रलज्ञकालोहित-[२] पक्षवस्य सुनिजनालम्बित-[३] छष्णाजिन जल करडू-[४] सनाथशाखस्य, तापसकन्याकाभिमूलभाग दत्त [५]पैोत पिष्टातकानेक [६]पञ्चाङ्गखरय, हरिणशिशुभि परिपेोयमानालबाल [-] सलिलस्य, सुनिकुमारकाबद्ध कुशचोरदान्त्र , हरितगीम योपलेपन [८] विविज्ञातलस्य, तत्चण छत [8] कुसुमोपहार रमणीयस्य, नाति महत परिमण्ड़खतया विस्तीर्णावकाशस्य रताशीकतरोरधश्छायायासुपविष्टम [ढ] फलानभिसहितकर्यकारित्वात् । तथा मूखानां तरुखतादि कन्दानामेव मूखकानामेव वा अधोगति भूमेनि बदिमि गमनम् ग तु मुनीनामघीगतिनरकपतन निथापत्वान्। चही ! अतौवचमत्कारिशै खखिष श्लेषाखडाररुचिरा परिसख्यापरम्परा तरुणरमणौत्रशैव परमाँ प्रीतिमावइति रसिकानाम् । (ढ) तस्यति । तस्य चब विधस्य चाश्रमस्य मध्यभागमलड र्वाणस्य रताङ्गीकतरीरधन्यायायामुपविष्ट भगवन्त आवाखि मुनिमपयमिति वसुदूरवति न्या क्रिययान्वय । यत्र हितौयान्तपदानि जावालिमित्यख विशेष यानि । प्रथमत षष्ठावापदानि च रक्ताीकतरीवि शैषणागि । अलज्ञकवत् आखीडितानि ईषद्रज्ञागि पल्लवानि यख तख । मुनिजन भाखविता ये क्वद्याजिगजलकरडा छणसारचर्षाणि जलरचणाथ कनारिकैखाखिनिचित। पात्रविीषाश तँ सनाथ प्राखा यस तस्य । करङ्को मस्तके प्रर्ख नारिकेलफलाखनि । इति विश्व । तापस कन्यकाभि मूलमागे दत्तानि पौतपिटातक इरिद्रावण पटवासचर्ण भनेकानि पञ्चाङ्गखानि इसखपचाइल विज्ञानि यस रुख । परि समन्तात् पौयमानम् थालवालस्य सलिल अख यस्त्र तस्त्र । मुनिकुमारको आवद्धानि कुश पैौरायां दर्भे करिष्यमाणवसनानां दामानि रज्जवी यत्र तख । हरितेन इरिहण न चशुष्कण गोमयेन यदुपलेपन तेन विविक्त पवित्र तल यख तख । तषिान्नव चणे कृतेन कुसुमोपइारेण पुष्यचेिपेण रमणैौयख सुन्दरस्य । परिमण्डलतया गोलाकारतया हेतुना विसौण श्रवकाशी निस्रवतों छायाप्रदेशो यस्य तस्य । रताना मीकान कुसुलागी तरुरित्यर्थी न तु रती य चोकतरुरिति तस्ञाप्रसिद्धे । পক্ষপাত (অভিলাষ) ছিল না , সৰ্পগণেরই ভোগ (শরীঃ) ছিল কিন্তু মুনিগণের কোন ভে গ (সম্ভোগ) ছিল না , বানরগণেরই শ্ৰীফলে (বিশ্বফলে) অভিলাষ ছিল, কিন্তু মুনিগণের প্রফলে (ধনসম্পরূপ কাম্যকর্মের ফলে) অভিলাষ ছিল না , এ তর লতাপ্রভৃতির মূলেরই অধোগতি (নীচেব দিকে গতি) হইত, কিন্তু মুনিগণের অধোগতি (নয়কে গমন) হইত না । (ঢ) এই প্রকার সেই আশ্রমেব মধ্যস্থা । অলস্কৃত করিয়া অনতিবৃহৎ একটী রক্ত অশোকবৃক্ষ ছিল তাহার পল্লবগুলি অলক্তকের ন্যায় ঈষৎ রক্তবর্ণ ছিল মুনিগণ তাহার শাখাতে কৃষ্ণসারের চৰ্ম্ম এব নাবিকেলের কন্ধ খোল) নিৰ্ম্মিত জলপাত্র সকল ঝুলাইং BBBBBB BBBB BBB BBB BB DBBB BBDDD DBB BBBBB BBBB BB BDD BBBBBBBS BBBBBBBS BBBD DDBB BDD BBBBB DD BBBBBBSBBBBBBB BBBB BB BBB BBBB DD BBBB BB BBB BBB (१) मध्यभागमखखम् (२) चखलखीक्ति । (२) चक्खलित । () करव । (0 छन । रिकाभिराखवाजदत्त । (६) पौतपिट । (०) पौषमान । (८) उपजिप्त । (६) रचित ।