পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৭৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

काद्ब्वरी पूर्वभाने * איס अस्त्र भगवत प्रभावादेबीयशान्तबर (१) मपगतमत्सर तपोबनम् (ब) । अङ्की ध्रभावो महाअनाम् । अत्र डि शाखतिकमषहाय विरोधमुपशान्तान्तरात्मानं (२) तिर्धैचिीऽपि तपीवन-वसति-मुखमशुभवन्ति (भ) । तथा हि एष विकचोत्यलवन-रचनानुकारिणसुत्पतञ्चारुचन्द्रकशप् हरिण-लोचन युति शवल मभिनव प्रणाइलमिव विशति ( ) यिखिन कलापमातषाङ्घर्ती (४) नि प्राइमछि (म) । श्रयमुत्सृज्य मातरमजात केशर केशरि-शिशुभि झहोपजातपरिचय चररु-(५) चीरधार पिवति (#) कुरङ्ग यावक सि चीस्तनम् (यं) । एष ऋणाज سیمای جمه سهایی هجاییهحسعه ു.ബു-ബു चभिमानह्य सव अनानामेष धहरुारख अननुकूल धननुमन्ता वत्र नीपदैभान् । द न्यस्थ कापण्यस्त्र असञ्चत चाश्वयथौयत्वं नानभित वक्ष्ाम्बाश्रयणाभावात् । रीषस्य क्रोधश्च षनायतोऽनधौण दुब्य वक्ारे षषच क्षितुमशक्यत्वात् । सुखानाम हिकानामित्थथ अनभिमुख अनभिलाषीति त पथ्र्य त साझयौवज गाप्त । (ग) धर्खति । उपशान्त विनष्ट बौर परष्यरशत्रुता यअिन्। तत तथा थपगती दूरीभूती मतसर अन्य शुभद्दे षो यक्षात् तर । (...) विख्यापम्न भाइ अङ्गो दृति । शाश्वतिक सदातनम् । उपशान्ता परस्प्ररविर्इषरहिता अन्तरात्मान षति क्षरझशि चैषां ते विषॆश्वोऽपि पशुपच्विप्रभृतंीऽपि । (म) उताथ निदश नमाइ तथाईौति । एष दृश्यमान भहि सप श्रातपेन रविकिरणेन श्राइत पौड़ित सन् विकचान प्रष्फुटितानाम् उतपलान नौलकमलान वनस्य या रचना सृष्टिस्तामनुकसु शैल यख तम्। उतपतदूष गच्छत् चारु मनोहर चन्द्रकाणां मेचकानां चन्द्राकारचिङ्गानां शत समूही यविान् तम् । भतएव इरिणानां तत्तत्तणभचणप्रवृत्तानां मगाणां यानि खीचनानि चच (ष तेषां द्य तिमि कान्तिभि प्रवख मिश्रितम् DDDDDDDDD DDDDDDDDDDDD DD DDD DD DD DDD DD D DD DDD DD D छायालाभाथ प्रविशति ! सति विरीधे न खलु सप श्विरशर्वीम य रस्य कलाप खयमाश्रयेदिति भाव ! चब्र प्रद्यमा चाथाँपमा हितौया च श्रौतीपमा इत्यनयोमि थी निरपेचतया ससृष्टि । (च) धयमिति । षय हृश्झमान कुरङ्गझाषक्षी रिषश्ाि मातरं खणनमै' इरिणौम् उष्तछ्य विहाय । चरन्तौ खवन्तौ चौरधारा दुग्धधारा यष्यातम् । भवापि पूव वङ्गाय । (ব) এই মহৰ্ষির প্রভাবেই এই তপো নে প্রাণিগণের পবল্পর শত্রুত ও বি েয দুবীভূত श्हेग्नltछ् । (ভ) এই সকল মহাত্মাদিগের প্রভাব কি আশ্চর্য্য , কারণ–এইস্থানে পশু পক্ষিগণও BBBBB BBBB BBBS BBSBBS BBD BBBBBBB BBBB BBBB BB BBBB করিতেছে , (ম) তাশর প্রমাণ–এই সর্প রৌদ্রের উত্তাপে উত্তপ্ত হইয় প্রস্ফুটিত নীলপদ্ম BBB BBBBBBBS BBDD BBBB BB BBB B BBBBBB BBB DBBBBBB নয়নকাস্তিসমম্বিত নুতন তৃণময় ভূমিখণ্ডের স্থায় উত্তেলিত ময়ূরপুচ্ছের নীচে ছায়ালাভের নিমিত্ত নির্ভক্টচিত্তে প্রবেশ করিতে ছ। (ঘ) অনুৎপন্নকেশর সি হশি গণেৰ সহিত পূর্কেই () प्रसादादेव तदप्युपथालबरम् । (श उपगान्तोकानT (२) चधिवसति, चावलति । (४) कलापमाइत ! (५) प्रचरत् । (९) अपिवति ।