পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৮০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कधाशुरैडे जावालिवणना । ፻፶¢. कखयाशद्विभि (?) गणिवार (२) धवल सटाभारम् () आर्मीलित-खोचर्ने बड्ड मन्थतै छिरद-कलशैं राष्ठाष्यमाण मृगपति (र) । 'इदमिह कवि-कुलमपगत-चापलसुषनयति सुनि-कुमारकेभ्य स्वातेभ्य फखानि (ख) । एतै च न निवारयत्ति मदान्धा अघि गण्ड़ख्यखीभाचिन्न मदजल-पान-निश्वलानि मधुवार-कुखानि मञ्चात दवा कर्णतालेँ करिण [व] । कि बड्डना, तापसनिोत्र-धमलेखाभिरुत् सर्पन्तीभिरनिशसुषपादित [४] छष्णाजिनोत्तरासङ्ग शोभा [५] फलमूलभृती वक्षशिनी निश्च तमारुतरबीऽर्पेि सनियमा इव खच्यन्त ऽस्य भुवत् [१] कि युक्तः सचेतना प्राणिन [श] ।।' .*. (र) एष इति । भामौजितकीचन जटाकष णन सुखीदयान्मुद्रितनयन एष इख़मान मृगपति सि इ स्वद्यालकलापाशडिभि जटासमृछे स्वशालसमूहधान्तिमष्ट्रि श्रिदकलभइ तिश्रावको चाक्कथमाण अणिकरवत् चन्द्रकिरणवत् धवल सटाभार खकौयजटासमूह वइ मन्यते भक्षाल्पाकष येन सुखोदयादाद्रियते । भत्र जटासमूह ऋग्राखसमूइश्वमाढ़श्वान्तिनान् शशिकरषवलमिति लुझेोपमा खभाषांतिाश्व इत्य तेषामङ्गाङ्गिभावेन सङ्कर । (ज) इदमिति । अपगतच॥पञ्च महिषि प्रभावाधिश्चचाचष्धम् ४द् व'पकुश वतत । फ्ष्वाक्षि खवल्यक्तःि भीश्णजाचाञ्छ्रति । (व) एत इतिा मदान्धा मर्दमता अपि सञ्चातदया मधुकरकुलेषु उत्पन्नक्कपा एते च करिो शिन । गण्ड़स्झलौ भजन्त इति तानि मधुकरकुलानि भ्रमरगणान् कण ताख मच्चतकरतखाकारकण ताड़न न निवारयति नापसारयति मुनिप्रमावेण तेषामपि कस्यापि सुखब्याघाताकरणादिति भाव । (ग) किमिति । वङ्कना भावितेन कि प्रयोजनमित्यथ । अनिय निरन्तरम् उत्सप तौभिरुशिझन्तौनि तापसानां यान्वग्निहोत्राणि यागावशेषास्तषा ध मखैखाभि ध मराजिभि उपपादिता छाता कृष्णाजिनी तरासङ्गरू क्कणसारचर्षनिर्मितीतरीयख शोभा इव शोभा यषु ते फलानि च विधतौति ते वरकखिमी वरकलवन्तम् नियतगार्थतन्यहौन भख भगवती जावालेखरवोऽपि सनियमा व्रतिन इव लच्यन्त क्वणाजिनश भादिधारणादिति भाव । षश्व जुहीपमागुणीत्य चश्रीरङ्गाङ्गिभावेन सङ्र । পরিচিত এই হরিণশিশুটা, নিজের মাতাকে পরিত্যাগ করিয়া দুগ্ধধারাক্ষরণকারী সি,"র স্তন পান করিতেছে। (র) হস্তিশাবকগণ মৃণালসমূহ মনে করি শুণ্ডদ্বার, রশ্মির স্থায় শ্বেতধর্ণ সিংহের জটাসমূহ আকর্ষণ করিতেছে আর পশুরাজ সি হ তাছাতে নিতান্ত আরাম বোধ করায় নয়ন মুদ্রিত করিয়া মনে মনে সেই জটসমুহকে আদর করিতেছে। (ল) এই বানরগ। স্বাভাবিক চপলত পরিত্যাগ করিয়া মন করিয়া উখিত মুনিকুমারদিগকে ভোজন করিবার নিমিত্ত ফল উপহাব দিতেছে। (ৰ) আর মদান্ধ হইলেও দয়ালু এই সকল হস্তী, গগুস্থলে উপৰিষ্ট হইয়া মদজলপা ন নিশ্চল ভ্রমরগণকে বিস্তৃত করতলের স্তায় কর্ণের তাড়নে অপসারিত করিতেছে না । (শ) অধিক বলার প্রয়োজন কি, তপস্বিগণের অগ্নিহোষেজ্ঞ DDBB BBB BBBB BBB B BB BBB BBBB BBBBBB DBBDD DB BBS (१) चणाखबडिभि । (२) बिभिरकर बिधिरकलापकर । (२) अटाभारम् । (s) उत्सप तौमि रुपपादित सप सौमिरझनि प्रमुपपादित । (५) भीभना । (५) समीपवतिगोऽन।