পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৮১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

t{e कादम्बरो पूर्वश्रागै इत्य व चिन्तयन्तमेव मा तस्येव राप्ताशीकतरोञ्छायायाम् [१] एकदेशे स्याप यित्वा हारीत पादावुपग्टद्य छताभिवादन पितुरनतिसमीपवतिनि कुशासने समुपाविशत् । षालीक्ष तु मt सर्व एव मुनय [ ] *कुतोऽयमाखाद्दित् शुद्धिष्ा * इति तमासैौनमपृच्छन् । अर्सौ तु तानब्रर्वीन-"प्रय मया स्नातुमितो गर्तन कमलिनोसरस्तौर-तरु नोड पतित [ ] शुक शिशुरातय-जनित-क्लातिरुत्तप्तयांशपटल-मध्यगतो दूर निपत- [४] विन्नल ततुरख्यावशेषायुरासादित , तपखि दुरारोहतया च तस्य वनस्पतेन शक्यते खनीडमारीपयितुमिति जातद्येनानीत । तदृयावट्यमप्ररुढ़पचतिरचमोऽन्तरीश्च [५] मुत्पतितुम्, तावदत्र व कालिन चिदाश्धमतरुकीटर सुनिकुमारकैरस्माभिधीपनीतेन नीवार-कण निकरेण विविधफल रसेन च[६] स वधैयमानो धारयतु जीवितम्। अनाथ परिपालन डि धर्णीऽस्मद्दिधानाम् [७] । उह्निश्न-पचतिरुतु गगनतख सञ्चरण-[ ] समष्याँ यास्यति। यत्रास [e] रोचिष्थते । इहैव वीपज्ञात-परिवय [१•] ख्याखति [ष] ” കാ .-് ہممبر تھی. وی بیمهای کبیسهمیه مجمه (घ) इत्यवमिति । पादौ पितुजाबालेरेव चरणौ उपग्टन्न ध्रुत्वा छाताभिवादन छातनमस्कार । श्रासादित थानौत । कमखिनौसरस पग्रनयसरोवरस्य पन्याया तौरतरी तटखितद्वचख नैौड़ात् कुखायात् पतित । थातपेन रविकिरणेन जनिता क्वान्ति शरीराति य य स । उत्तप्तस्य पांशृपटलख ध.खिसमूहख मध्यगत दूराष्ट्रिपतनैन विद्रला विकला तनुय ख स अतएव यस्त्रम् चवशैषम् अवथिटम् आयुय ख स । जाता दया यस्त्र तेन मया । अप्ररूढ अनुत्पद्र पचती पचमूलइय यख स । उपनैौतेन उपष्ठतेन दतन नैौवाराणां मुनिधान्यानां वै कणातषां निकरेण समूईन । उद्भिन्न प्रकाशिते पचतैौ पचमूले यख स । इहैव चत्रब तपोबने । छपज्ञात परिचय अक्षाभि सङ्घ अातपरिचय ! জন্নাইতে ছ, মহৰি জাবালির আশ্রমস্থ সেই সবল অচেতন, ফল মূলধারী, বঞ্চলবিশিষ্ট বৃক্ষ ব্ৰতধারীর ন্তায় দৃষ্ট হইতেছে, সচেতন প্রাণীর কথা আর কি বলিব।’ (ঘ) অামি এ রূপ চিন্তা করিতেছিলাম এই অপস্থায় হরীত আমাকে সেই রক্তাশোক বৃক্ষের ছায়াতেই একদিকে রাখিয়া পিতার (জাবালিব) চবণযুগলগ্রহণপূর্বক অভিবাদন করিয়া তাহার অনতিনিকটবৰ্ত্তী কুশাসনে উপবেশন করিলেন। তাহ দেখিয়া মুনির সকলেই উপবিষ্ট হারীতকে জিজ্ঞাসা করিলেন—“এই শুকশাবকট কোথা হইতে অনিয়াছ ? তখন হারীত তাহাদিগকে বলিলেন—“আমি এইস্থান হইতে স্নান করিতে যাইয়া দেখিলাম এই শুকশাবকটা পদ্মসরোবর পম্পীর তীরবর্তী কোন বৃক্ষস্থিত বাসা হইতে উত্তপ্ত ধূলিরাশিয় BB BBB DDDBS BDB BBBB BBD DD DDDDS DD DDB BBB DDDD শরীর একেবারে ৰিকল হইয়া পড়িয়ছে এব আয়ুও অল্পমাত্র অবশিষ্ট আছে তখন আমি AAAAAAAS AAAAA AAAA SAAAAAS AAAAA AAAAS AAAAAMMM AAAAS AAAAAMMMAAA AAAA AAASS (१) तखानेवारीकतरीरधन्छायायाम् । (९) मा ते सुनय. सव एव । (२) शिरदतरु सरसदौर तरुनीस्त्रपतित । (s) दूरनिपतित । (५) अन्तरिचन्। (६) फलरसेन । (७) चख्यअथिानाम् । (८) खचलन । (९) बत्र चाश्र । (१) समुपजात उपजातविश्वन्भ ।