পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१८० कादश्बरी पूब भारी प्रधान-पुरुषोपैतेन, (१) (ग) जिनधनगेव जोवानुकम्यिना, (२) (घ) विलासिजनेनाधिष्ठिता, (ङ) सशलेव प्रासाद , सशाखानगरेव (३) महाभवन , सकख्यष्टचेब सत्पुरुषे, दशितविखरुपैव चित्रभित्तिभि, (च) सन्थ्योव पद्मरागाजुरागिणेो, (४) r^*سب (ख) बौर्डेनेबेति । बौद्धे नेव चौडमतावखबिना सम्युदायविषेणेव सर्वे षा विक्रेयवस्त नाम् अतिवादै क्रेतु प्रश्नानन्तरम् अतित्वभाषगै शूरैण समर्थ ग सव प्रकारपण्झपूर्णापणलादिति भाव । पचान्तरै तु सर्वे षा भूत मौतिकानां वाद्यानां चिभचत्तानाचाभ्यन्तराणा पदार्थानाम् अस्तिवादै भ सत्वभाषणे शूरेण तदस्तित्वख युनयादिना समथ नाब्रितान्तदचेण । तथा च शारौरकभाष्य श~राचाय्र्या - बौड़सिद्धान्त एते त्रयी वादिनी भवति । कैचित् खर्वाक्षित्वशदिन क्षचिद्दिशाना तत्वमात्रवाट्रिग धन्च पुन चव श्बल्ववादिन । तत्र ये सर्वातित्ववादिनी वाच माभ्यन्तरच वखभ्युपगच्छन्ति भूत भौतिक चिति चतच ति तांखावत् प्रति ब्रूम । थत्र पूर्णोपमाखडार । चतैौत्ययश्च विद्यमानाधि । (ग) सांख्योति । सांख्यागमैन कपिलसख्यशाखणव प्रधानपुरुर्ष धनगुणादिसम्पन्नतया श्रेष्ठमानर्व चपेतेन युनान पचागरे तु प्रधान सत्त्वरजस्तमसां साम्यावस्यारुपा प्रकृति पुरुषो नित्यशृद्धबुखमुताखभाव प्रकृति विछतिविखचषषित्खरूप ताभ्यामुपेतेन युनन । तथा च सांख्यसूवम्- सत्त्वरजस्तमसा साम्यावस्या प्रकृति रित्यादि । न नित्यण्डमुनाखभावस्य तद्योगस्तदृयोगादृते । सांख्यकारिका च- न प्रकृतिन विकृति पुरुष । पूर्णोपमा । (घ) जिनेति । जिनधषा ए थाहतन्यायैनेव जीवान् सव विधान् प्राणिन अशुकन्यतै दयत दृति तेन । इदमुभयबापि समाजम् भाइ तानामहिसावादित्चात् । सवदण जसग्रहादावेतनम्नतमनुसन्धयम् । पूर्णीपमा । ची ! मइत् प्रकटितमत्र दण नशास्त्रनी पुण्ड्स कविना । (ङ) विखासौति । विखासिजनेन विलासवता खोकेन चधिष्ठिता याशिता । विलासमाईोज्ज्वलनौज मणि - गतिखानासनादौनां मुखनेवादिकन्मणाम्। तात्कालिकन्तु व शिथ्य विलास प्रियसङ्गजम् ॥ (च) सगँलति । प्रासादँदो वभूभुजा वश्झमि सशलैव सपव तेव तेषासत्युबत्वािित भाव । अत्र मूल सवीगस्रोत्ग्रेचणाद्वगुणेत्ग्रेच लड़ार तेन च प्रासादा एव शैला इति रुपकालढारी ब्यज्यत इत्यलद्धारणालड़ार ध्वनि । एवच्च प्रासाद रिति प्रक्वत्यादिलात् करणे ढतौया । एवमन्यत्रापि । महाभवनरतिद्वइनन्दिरै शाखानगर मासव्रवति शुद्रनगर तत्सहितेष तेषां शाखानगरवदापतत्वादित्याशय । पूव वदलङ्गारी ध्वनिश्व । सतपुरुष महापुरुष सकल्पद्वचेव तदतेष मथि प्राथ गापूरणादित्यभिप्राय । पूव वदखदारी ध्वनिश । चित्रभित्तिभिरालेख्य समन्वितभितिभि दशि तानि विश्वषां जगतां सव वस्त नां रूपाण्य़ाकृतयो यया सेव जगता सव पदार्थानामेव तत्र चित्रितत्वादिति भाव । भत्र विश्वकपप्रदय गक्रियोत्प्रेक्षणात् शिर्योत्ग्रेचा । DBBB BBB BB BBSBSS BB BBB BBB BBBB BBBBBB BBB BBBBB অম্নবৰ্ত্তী , (খ) বৌদ্ধদিগের মধ্যে সর্বাস্তিত্ববাদীরা যেমন সকল পদার্থেরই অস্তিত্ব স্বীকাব BBB BB BBB BB BBB BBBBBg BBB BD BBBS BB BB BB BBS জিজ্ঞাসা করিলে, সকল বস্তুই অস্তিত্ব স্বীকার করে , (গ) সাংখ্য স্ত্রে যেমন প্রকৃতি ও পুরুষ আছে তাহদের মধ্যেও তেমন প্রধান প্রধান মনুষ্ক আছে , (ঘ) আর জৈনগণের স্তায় তাহারা সকল প্রাণীর প্রতিই দয়ালু, (ঙ) তথাঃ বিলাসী জনগণ অধিষ্ঠান করে , (চ) (१) पुरुषगुणेपेतेन । (१) कचिदय पाठी नास्ति । सव भूतानुकपिता । (२) सभाखेव । (४) पद्मरागारुणा ।