পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

జిg कांदर्भबरों पूर्वभागे यस्यासुतुङ्ग-सौधीत्सङ्ग सङ्गीतसङ्गिनीनाम् (१) अङ्गनानामतिमधुरेण गौतरवेणाछष्यमाणाधीसुख र८तुरङ्ग (२) युर पर्ययस्त (३) रथपताकापट छातमहाकाख प्रणाम इव प्रतिदिन लच्ह्यतै गच्छन् (४) दिवसकर (र) । यखाञ्च सन्ध्यारागारुणा द्रव सिन्दूरमणिकुट्टिमेषु, प्रारब्ध नोल कमलिनोपरिमण्ड़खा (५) इव मरकत-वेदिकासु, गगनतल-प्रस्वता (*) इव व दूर्यमणिभूमिषु तिमिर-पटल-विघटनोदयता द्रुव छष्णागुरु ध्रुम (-) मण्डलेषु, अभिभूततारकापङ ज्ञाय इव सुप्ता-(८) प्रालम्बषु, विकच-कमल चुम्बित इव नितम्विनी (र) यस्यामिति । उतुङ्गानामयुिञ्चानां सौधानां राजसदनानाम् उत्सङ्ग क्रीड़ उपरितख इत्यथ सद्रौत शृक्षगौतवाद्यानि तत्सङ्गिनौनीं तत्रासन्तानाम् षङ्गनानां स्रौशाम् । षत्र इत्यनुप्रावोऽङ्ािर । षाक्ष्थमाषा अतएव अधीमुखा रथतुरङ्गा रथनियुज्ञाश्ना यख स । यथा पुर पर्यस्त रथबैगाभावादग्रत स्रस्त रथपताकापटी यस्य स । तेन च गलखग्नौछातवासा इवेति व्यज्यते । क्वत महाकाखाय तद्वत्याय तदाच्यशिवाय प्रणामी येन स इव । गच्छन् उदयाचलादस्ताचखमिति शेष । भत्र क्रियीत्म चालडार । (ख) यखानिति । रविगमतय सिन्दूरमणिकुनेिधु पतिता सन्त सञ्चयारागारुणा इव विराजन्त इत्य सव व्रान्वय । सिन्दूरमणिकुझ्नेिधु प्रवालबडभूमिधु सन्ध्यारागेण सन्याकाखैौनरशिखा अरुणा रक्तवर्णा द्रुव तेष रतिबिष त्वात् । धत्र गुषोत्तः'चाखङ्र । मरकतवेदिक्षासु पतित। सन्त प्रारब्धं प्रवन्ति त ऊँौखकमजिनैौषु जैौजवण प द्मनैौषु परिमण्डुल मण्डलाकारणावलुण्ठन यस्त इव मरकतवदिकानां नैौखवण त्वात् । भत्र क्रियीत्। मचा । व दूर्यमणिभूमिषु पतिता सन्त गगनतलप्रसृता इव थाकाश विस्त ता इव व दूर्यमणिभूमौनामत्यच्छत्वात्। अत्रापि क्रियात्मच। झणागुरुध ममण्डलेषु देवतापूजादौ दद्यमानक्कणागुरुत उत्थितध,मपुच्चषु पतिता सन्त तिमिरपटलख थन्धकारसमूइस्य विघटने विनाश उद्यता इव तज़ ममण्डलानामन्धकारतुख्थक्षणवण त्वात् । क्रियोत् प्रेंचा । मुनामालम्बपु लग्वमानमुसाकलापेषु पतिता सन्त चमिभूता तिरस्क्लता आच्छाद्ममानेस्थथ तारकापड क्ति नचत्रश्रेणियँख इव मुक्ताप्रलम्बान तारकापड तितुख्यत्वात् । क्रियीत्मैचा । नितविनौमुखेषु रमणैनौं वदनेशु (i) যে উজ্জয়িনীতে অত্যুচ্চ রাজভবনের উপবিতল সঙ্গীতচর্চায় প্রবৃত্ত রমণীগণের অতিমধুর গীতধ্বনিতে আলষ্ট হইয়। সূর্য্যেব রথের অশ্বগণ অধোমুখ হইয়া অবস্থান বাবে, তাহাতে রথের বেগ না থাকায় তাহার পতাকা সম্মুখে ঝুলিতে থাকে তখন স্বৰ্য্য যেন মহাকালকে প্রণাম করিয়া যাইতে ছন বলিয়া লোকে প্রতিদিন দেখিয়া থাকে। (ল) আর যে উজ্জয়িনীতে সূর্য্যের কিরণসমুহ প্রবলময় প্রাঙ্গণে পতিত হইয়া সন্ধ্যারাগে রঞ্জিত হইয়াই যেন দীপ্তি পাইতে থাকে, মরকতমণির বেদির উপরে পতিত হইলে বোধ হয় যেন নীলপদ্মসমুহমধ্যে মণ্ডলাকারে অবলুণ্ঠন আরম্ভ করিয়াছে, বৈদুৰ্য্যমণিময় ভূমিতে পতিত হইলে ও তাঁতি হয় যেন আকাশতলে বিচরণ করিতেছে কৃষ্ণাগুরুর ধূমপুঞ্জে পতিত (१) उत्सङ्गीतसङ्गिनीगाम् उत्सङ्गसनौिनाम् । (२) क्कष्यमाणाधीमुखसुरङ्ग । (३) पुरपथैत्त । (४) प्रतिदिवसमाषच्यते भगवान् । (५) प्रारब्धकमखिनौ । परिमलनौ परिमिखना परिनखा परिऔखना । ()६ गगनपर्यन्ता । (७) ध प । (८) मुक्ताफज ।