পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१*६ क्षtइश्वरी। पूर्ण आने याच सचिहित-विषमलोचनामनवरतमतिमधुरो रतिप्रखाप इव प्रखपन् (१) सुखरीकरोति मकरकेतु दाइ हैतुभूतो भवन वालइ स-कोोखाइल (२) (ण) । यस्याञ्च निशि निशि पवनविलीख (३) दुकूखपझर्व रुझसह्निर्माखवी-सुखवालखकाति-ललितख्योन्दो कखइमिवापनयन्तो दूरप्रसारित ध्वज-भुजा (s) प्रासादा लचल्लन्त (व) । यस्याञ्च सौध-शिखर-शायिनीना (५) पश्च्चन् मुखानि पुरसुन्दरीणी मदन परवण द्रुव यतित प्रतिमाच्छुलेन लुठति बइख-चन्दन-जल-सेक शिशिरेषु मणिकुझ्नेिबु (६) ऋगखाच्छ्न (स) । (य) याचति । मकरकेतीम दनख दाइ एव इरणयनवङ्गिना भर्खौकरणमेव हेतुभूती यस स , रतेन दण भार्याधा प्रखाप चात्तनाद इव मकरकेतुनी यी दारु कामक,की जनानां सन्ताप तख हेतुभूत इंसरवली होपकत्वादिति भाव धतिमधुरी भवनकखइ सकीखाइख अनवरत प्रसप न् प्रसरन् सन् सब्रिहिती महाकाल कपैद्यावखित विषमलीचनस्राण्वक थिवी यस्त्र ताम् इदन्तु अकरकेतुदाइसम्भवताप्रदम नाथ मिति बोध्यन् याचीज्जयिनी मुखरीकरोति सशब्दौकरोति । अत्रोपमालदार । (घ) यस्यामिति । दूर थत्युथ प्रसारिता विशारिता उतोखिता ध्वजा केतुदण्ड़ा एव भुजा यत्त प्रासादा राजभवनानि पवनविखील वायुचालित चतएवोल्लसङ्गिरुनिष्ठ ज्ञ दुकूखपझर्व बिक्ष तपताकापट मालवैौनां मालवदैशैयरमणैौनां सुखकमजकान्तिभिख जितख सकखदत्वात् सखलौहातख इन्दोषन्द्रख कखड़ खजाकारणैौभूर्त खाञ्छन कालिमानथ अपनयन्त प्रीब्छ त द्रव खच्यन्त । सुद्वदा सुत्रदत्तरख मुग्ल्लकालिममीब्छनवदिति भाव । अतएवात्र काय्य ण प्रासादेषु सूत्रधावहारसमारीपात् समासोनिरखडार क्रियीत्य चथा सदौर्यते । एतेन माखवैौनां महासौन्दर्य प्रासादानाचात्धुव्रतत्व व्यज्यते । (स) यस्यानिति । खगखाच्छ्न शशारू सौधशिखरशाथिनौनां राजसदनीपदिखaायिनैौनां पुरसुन्दरीचां नगररमणैौनां मुखानि पश्झन् मदनपरवन् कामायत्त इव सन् वइखानां प्रचुराणां चन्दनजखानां सैकेन बिबिर्रषु शैतखेषु मणिकुझ्नेिबु तास पुरसुन्दरौणामाश्रयभूतेजु मणिमयच्छदि सू प्रतिमाच्छलेन प्रतिविश्वब्याजेन पतिती शुठति এবং মদনাগ্নিতে যেন দিগদাহ হইতেছে বলিয়া বোধ হয়, আর সুৰ্য্যের নবীন আলোকে পিঙ্গলবর্ণ হইয়াই যেন রাত্রি অতীত হইয়া যায়। (শ) শিবের নয়নাগ্নিতে কামদেব দগ্ধ হইলে রতির বিলাপের গুীয় গৃহস্থিত কলহ,লগণের অতিমধুর কোলাহল, অবিরত চতুর্দি ক বিস্তৃত হইয়া, মহাকালরূপী শিবের আবাসভূমি যে উজ্জয়িনীকে মুখরিত করিতে ছ। (ঘ) আর যে উজ্জয়িনীতে অত্যুচ্চ অট্টালিকাসমূহ, ধ্বজরুপ বাহু দূরে উত্তোলন করিয়l, বায়ুভরে কম্পিত হইয়া উখিত পতাকাবসনধারা মালবদেশীয় রমণীগণের মুখপদ্মের সৌন্দর্ঘ্য দেখিয়া লজ্জিত চন্দ্রের কলঙ্ক যেন মুছিয়া দিতেছে—এইরূপ প্রত্যেক রাত্রিতে দেখা যায়। AHAAAS AAASASASSAMA HHAMMMAAASA SAAAASAAAA -ھمبہمممممے میمبپتسمیہ۔ مہمان-مع (१) प्रतिवासर प्रसप न् । (९) भवणकुलह सकुखकोलाइख । (२) पवनवबक्खिीख । (४) ऊइ ध्वजभुजा । (५) सौधभिखरीत्सन्नज्ञाबिनौनां । (९) कचिदय पाठी गादि ।