পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१८८ कादब्बरो पूर्वभागे कि बड़ना, यस्यां (१) सुरासुर च.डा मणि-मरीचि चय-डुब्बित (२) चरचनखमयूखी निणित-त्रिशूल दारितान्धक महासुर, गौरी ল স্থৰ वोटि छुष्ट-ोखर-चन्द्ग शकल , (३) त्रिपुर भस्मरज छाताङ्गराग , मकरध्वज ध्य स-विधुरया रत्या प्रसादयगवा प्रसारित कर युगल-(४) विगलित-वखय-निवाराखि त-चरण, प्रखयानल शिखाकलाप-कपिख जटाभार भ्रान्त सुरसिन्धु , (५) अन्धुकारि, (६) भगवान्, उत्खष्टकं खाश्व-वास-नीतिम'इाक्षाखभिधान खय प्रतिवसति (~) (क) ।। ه= خمجمینماییم» مي سیمای جمهو يومه مدة عسلا كمح بمسمى ميسيسبيعي भाखारैबु गुप्तिर्गीपगम् चौराद्यमावात्। सब त्र वत्त त दृति शष । अत्र प्रत्येकवाक्य यथासभवन्नेषसडौंर्खा चार्थी परिसख्याखडार । (क) किमिति । बहुगा जपितेन किलित्यथ । सुरासुराणा प्रणमतामिति भाव च,लामणिमरीचिचय भरतकरझरव्रश्मिसमूहे चुग्जिता सरप्र टा चरणनखानां मय खा किरण यस स । निशितेन त्रिशूलेन दारित चन्धकोऽन्धकनामा मशासुरो येन स । गौथ्र्या प्रणयकुपिताया पाव त्या नूपुरकोठ्या पदाघातकाले मङ्गौरायदमेन छष्ट विलिखित प्रखर शिराभूषणभूत चन्द्रशकल चन्द्रखण्ड़ यख स । भत्रानेन विशषणन भगवती न किमपि माझालमा प्रकाशितमिति सदाशिव नौमि पिनाकपाणि मिति दपणीदाद्रतवदधिकपदतादोष स च तत्परित्यागेनैव सनाधेय । त्रिपुरासुरस्य भखान खय छातख ति भाव रजसो रणना क्कत अङ्गराग अङ्ग क्षेपन यन स । मकर ध्वजध्व सेन कामदैवविनाशेन विधुरया तदीयशोकेन विह्वलया रत्या कामपत्रा प्रसादयन्तjा अनुयइज़ाभाशया तमेव प्रसन्नेौकुव त्या सत्या प्रसारितात् चरणग्रहणाय विखारितात् करयुगखा विगलितेन निपतितेन वजयनिकरैण गीजा काराभरणसमूहेन भथि तौ चरणौ यस्य स । तथा प्रखयानलस्य प्रलयकालौनवङ्ग शिखा कलापवत् कपिले पिइखवर्ष जटामारै जटासमृई धान्ता पतिला घ,थि ता सुरसिन्धु,गैह्रा यख स । खुब भगवान् अन्धकारि * लाईव उत्सृष्टा त्यता कैखासस्य औति प्रमोदी येन स तथा महाकाल इत्यभिधान गान यस्य ताहृशष सन् यस्त्रामुज्जयिनयाँ प्रतिवसति । तथा च कथासरित्सागरै यस्यां वसति विश्वशी महाकालवपु खयम् । शिथिलौक्कतकैखास गिबासव्यसनी झर ॥ एतॆग कैशास्राद्धुं शिष्टस्यागमुज्जयिनॊति ध्वगितम् । तथाच सुरासुरैयादिन क्षु'व विशेषणेनाभिमं तमाहात्मनः। प्रकाशनिर्वाई सत्यपि तदष एव बहुतरविशेषणान्तरीपग्वासात् समुथयोऽखद्धार प्रखयानलेत्यादौ लुप्तोपमा च अणधैोरङ्घाङ्गिभावेण सङ्खर । সিঙ্গীত ও মৃদঙ্গের শব্দেরই স্থিতিহীনতা, চক্রবাকপক্ষিগণেব মধ্যেই দম্পতিবিচ্ছেদ, সুবর্ণেরই বর্ণপরীক্ষা, পতাকারই অস্থিরত কুমুদগণেরই মিরের (স্থয্যের) প্রতি বিদ্বেষ এবং তরবারি সমূহেরই কোষমধ্যে স্থাপন হইয়া থাকে। (ক) অধিক বলিবার প্রয়োজন নাই, নমস্কার করিবার সময়ে দেবদানবগণের চূড়ামণির কিরণসমূহে যাহার চরণণখেব রশ্মিসমূহ সংপৃষ্ট হয়ে থাকে, যিনি নিশিত ত্রিশূলদ্বার মহাবলবান অন্ধকাসুরকে বিদীর্ণ করিয়াছিলেন, প্রণয়কুপিত পৰ্ব্বতী যখন মস্তকে পদাঘাত করেন তখন তাহার ৮ণনুপুরের অগ্রভাগধারা যাহার মন্তকালঙ্কার প্রখও, ধর্ষণ_প্রাপ্ত (१) यखाच । (२) मरीचिचुम्बित । (२) चन्द्रभकन्नभेखर । (४) करयुग । (५) चन्नरसिन्धु, । (९) अन्धकाराति । (e) वसत ।