পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২১৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१८६ कादब्बरो पूर्वभागे यसमाञ्च धवर्लोक्कत भुवनतल सकल-लोक हृदयानन्दकारो क्रौञ्चादिव छ सनिवहो निजगाम गुणगण (ब) । यस्य चामृतामीद सुरभिपरिमलया मन्द्रोद्धत (y) बडुल-दुग्धसिन्धु फेन लेखयव धवलीक्ात्सुरासुरलीकया दृश्सु दिश्लु मुखरितभुवनमभ्त्रस्यत (२) कोल्यौ (भ) । यस्य चातिदु सइ प्रताप सन्ताप खिद्यमानेव क्षणमपि न सुमीचातपत्रच्छाया (३) राजजच्झी (म) । त्। ५ा च यस्य (४) दिटिट्टद्धिमिव शुश्राव उपदिशमिव जृंग्राहि, मङ्गलमिव (५) बहु मेने, मन्त्रमिव जजाप, आगममिव (६) न विसस्त्रार चरेित् जन (यं) ।। (ग) यस्त्रािित । फ्रेञ्चात् पव तात छ सनिवन्नु इव । गुणगरी दयादाविणादि । निण गाम तमनु चिकौषणां जनानां छदय इति शेष । थर्वीपमाखड़ार । पुरा किख भार्गवी भगवती मईश्वराड्नुव द शिचमाण कन्टाचिस काति कैयेन स्प्रईमान भरेण क्रौखगिरि विदारयामाश्च तद्द्विराश्च ह्र सा लिंगैता इति ब्रह्म वै'वक्ा वार्त्ता । (भ) यख ति । अमृतामीटवत सुधागन्धवत मथनोत्थितामृतामोदेन च सुरभिघ्राणतप ण परिमली गन्धी यस्यास्तया तथा धवलौछाता सुरासुरलीका जगइयापनात दैवलीकदानवलीका मथ प्रष्ठता देवदानवाश्व यया तया । मन्दरेण घणि तमन्दराचलेन उडता उनीलिता बइला या दुग्धसिन्धी चीरोदसागरस्य फेनलेखा तथैव यख कौष्र्या मुखरित खकौयालोचनाशब्द थालीड़नशब्दश्व शव्दाधमानौक़त भुवन यखिान् कमाणि यद्यथा तथा दशसु दिद्यु भधम्यत । भत्र पूर्णोपमाखडार । कौकर्या सौगन्ध्य वणग्न त इति भानुचन्द्रधृतात अमृतामीईत्यादुप्त कौते परिमल रक्ष्यातिविरुङ्गोऽपि गुण एव । तथा च ट्प रगृ - कवैौनां समये रयाते गुण ख्यातविरुद्धता । अश्वम्यतेति स्थावै खुङ्ख ! (म) यस्यति । राजलग्नौ अतिदु सह प्रताप कीषदण्ड़ञात तेज एव प्रताप सूर्यादितेज तखादृश्य सन्ताप सणत्या तेन खिद्यमानेव क्लिश्यमानेव सती दणमपि यस्य प्रातपवच्छायां दाजच्छ्त्रस्य भनातपतलरझल न मुमोच सूर्यादितापतप्तस्व छायाश्रवणस्यावश्यकत्वादिति भाव । अत्र कोषदण्ड़जतेज सूर्यादितेजसोम देऽपि झषेणा मेदाध्यवसायादतिणर्योति क्रियोतप्र क्षा चानर्योरङ्गाद्विभावैन सङ्घर । (ব) পূৰ্ব্বকালে ক্ৰৌঞ্চপৰ্ব্বত হইতে হংসগণ ধেমন নির্গত হইয়াছিল সেইরূপ দয়াদাক্ষিণ্য প্রভৃতি গুণগ্রাম সমগ্র জগৎ শুভ্রবর্ণ কবিয়া এবং সকল লোকে ব চিত্তে আনন্দ জন্মাইয়া মে তারাপীড হইতে নির্গত হইয়াছিল । (ভ) আর অমৃত সাবভের স্থায় নাসিকার তৃপ্তিজনক সৌরভসম্পন্ন এবং মন্দবপৰ্ব্বতেব BBBBB BBBBB BBB BBBBBBB BBBB BB BBBBS BBB BB BBBB ও দানবলোককে শুভ্রবর্ণ করিয়া এবং ভূবনমণ্ডলকে f জের আলোচনায় মুখরিত করিয়া দশ দিকে ভ্রমণ করিয়াছিল। (ম) এব রাজলক্ষ্মী যাহার অত্যন্ত দু সহ তেজের উত্তাপে উত্তপ্ত হইয়া ক্ষণকালের জন্তও বাজচ্ছত্রের ছায়া পবিত্যাগ করেন নাই। (ঘ) আর লোকে যাহার T^***** ------- -- SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS SSAS SSAS SSAS MAS AHHHH SAS A SAS SSAS SSAS SSAS (१) मन्दरोड त । (२) थभाग्यत । (२) थातपच्छायां । (४) थख । (५) वशुमङ्गलनिव मेने ! (६) आगमवचननिव ।