পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২২৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायाँ राजभोगविलास । २० ३ परिख़ा (१) प्रमाणे धरणीतले (२) भवन इवाविदितमहरह ससुच्छुसितमपि राम्रा नासँौत् (ङ) । स राजा बाल एव सुर-कुञ्चर कर पैौवरेण राजलची (३) खैौलोपधानेन, सकल जगदभय-प्रदान शौण्डन, रण यन्न दीचायूपेन, (s) ख्रदसिखतामरीचि जाज-जटिलेन, निखिलराति कुल-प्रलयध मकेतुना बाडुदण्डेन (५) विजित्य सप्तद्दीपवलया () वसुन्धरा तखिन्। शुकनासनात्रि मन्त्रिणि सुद्रदीव राज्यभारमारोप्य सुस्थिता प्रजा छात्वा कत्तव्यशेषमपरमपश्यत् (s) । प्रशमिताशेषविपचतया विगताशङ्क शिथिलौछात वसुन्धराव्यापार (८) प्रायशी यौवनसुख मनुबभूव (2) (च) । x-م.x"ی. مهمی उ धिवजयानि मण्ड्जौभृतस्रमुद्रा एव परिखाताभि प्रमाणं परिमाणं यस्य तद्धिश् समति इत्यथ धरेौतखे भक्षम इव खग्टइ इव राज्ञामन्यषां नृपतौनाम् भइरइ समुच्कूसितमपि प्रतिदिन निश्चासत्यागोऽपि यस्य च शुकनासस्य चविदितम् धशात लांौत् । गुप्तचरौ स्वव मॆव वक्तान्त शुक्ानांीऽवगतवानित्यथ । धनिीपमाजङ्ार । (च) स दृति । स तारापौड़ कत्त ब्यषिमपरमपस्वदिति परेणान्वय । सरकुच्चरख ऐरावतख करवत् शृष्ठावत् पौवरेण खा लेन । भत्र लुमोपमालदार । राजखच्या लीलीपधानेन दिखासीपवइ खरूपेण । अत्र गिरद्वकैवलकपकमन्तडार । सकलानां जगताम् भभयप्रदाने शौयड़ी मतस्तन । मत औरहीत्कटचौवा इत्यमर । रषी युङ्मेष यश्च चत्रियाणां धश्चैशजना{त्वड्पित्वाश्च ति भाब तस्य दौचायामारम्भं च वॆण पश्चाबन्धन काष्ठखरूपेण । भत्र रणे यशलारीपी राजबाड्नौ य.पलारीपे निमित्तमियशिष्टशब्दनिबन्धन परम्परितख्पकमखड़ार । खकुरन्तथा दीप्यमानाया थसिलताया खतावल्लम्बमानतरवार मरीचिशाखेन किरणसमूहेन जटिखी व्याप्तखन । तथा निखिलस्य भरातिकुलस्य शत्रुगणख प्रलये विनाशे धमकेतुना तत्खरूपेण भथवा धमकेतुरिव तेन विनाशसूचके नेत्यथ । अत्र साधकबाधकप्रमाणाभावात्रिरङ्गकैवखरूपकलुप्तीपमयी सन्दइसदर । सप्त ईौपवखयानि दौपमण्ड़खानि धश्या ताम् । सुष्ठदौव संख्याविव । ध्रौवविश्वस्ततथा चतिशङ्क्षिाभावादिति माव । षत्नीपमाजङ्घार । प्रमिता शान्ति प्रापिता भशेषा समस्ता विपचा शत्रवी येन तस्य भावस्तया ईतुना विगताशढी निरातङ् तथा शिथिलौहाती मन्दौछात वसुन्धराव्यापार पृथिवैौशासनकार्यं येन स । সেইরূপ পরিখাস্বরূপ চাবিট সমুদ্রপরিবেষ্টিত সমগ্র পৃথিবীতে বহু ঠর গুপ্তচব বিচরণ করায় অন্যাঙ্ক রাজগণের প্রতিদিন নিশ্বাসত্যাগও যে শুকনাসের অজ্ঞাত ছিল না । (চ) সেই রাজা তারাপীড় বলক অবস্থাতেই ঐরাবতহস্তীর শুণ্ডের স্থায় স্কুল রাজ লক্ষ্মীব গীলোপধান (সখের বালিস) স্বরূপ সমগ্র জগতের অভয়দানে মত্ত, যুদ্ধরূপ যজ্ঞারম্ভের যুপকাষ্ঠস্বরূপ দেদীপ্যমান তরবারিব কিরণজালে ব্যাপ্ত এবং ধূমকেতুর স্থায় সকল শক্রগণের বিনাশস্থচক বাহুদণ্ডদ্বারা সপ্তদীপা পৃথিবীকে জয় কবিয়া মুম্বদের ন্তায় অত্যন্ত বিশ্বাসী সেই শুকনাসনামক মন্ত্রীর উপবে রাজ্যভার অর্পণ করয় প্রজাদিগকে মুস্থ করিয়া অপর কৰ্ত্তব্যের (१)परिषिप्रमाणे परिवेपप्रमाणे । (२) धरणितले । (२) राज्यखचौ । (४) सकखजगदभय दानयज्ञदौचाय,पेन । (५) धमकेतुदण्डन बाहुना । (५) सकखईौपवखयां । (७) अपम्झन् । (-) विगलिता अड् । यिथिलितपृथ्विब्यापार थिथिञ्चितपृथिवीब्यापार । (९) प्रायी यौवगसुखान्थशुवभूव ।