পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২২৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ राजभोगविलास । २e e कदाचिद्दकुलतरुरिव कामिनी-गण्डूष (१) सीधु-रीधा खाद (२) सुदिती विकाशमभजत (त) । कदाचिदशोक पादप इव युवति-चरणतल प्रहार सक्रान्ता लझाकरसी (३) रागमुवाङ्ग (थ) । कदाचिन्झषलायुध इव चन्दन-धवल (५) कण्ठावसोल्लसोल (५) कुसुममाल पानमसेवत (द) । कदाचिद्गन्धगज ड्रव याभिस्ताभि श्रारणितास्ताड़नाय करसञ्चालनात् शब्दिता ये मणिपारिहाय्यां रत्रवखयानि धावापक पारिहार्थी कटकी वखयोऽस्त्रिधा मित्यमर त भुखरा श्रव्दायमाना भृजलता यासां ताभि प्रणयिनैौभि कर्वाँमि वकुलकुसूमा बलौभि वकुखपुष्यमालाभि करप सयतचरणी बङ्गपा क्वतापराध सड तख्यानेऽनुपख्यितेरिति भाव राजा नखकिरणविमिश्र कुसुमदाममिरपरपुष्पमाख्ध दिवस समस्तदिन व्याप्य धताद्यत प्रक्रियत । दिवसमिति अभिविधौ काखाध्वमाना दिति द्वितौधा । (त) कदाचिदिति । कामिन्या गण्डूषसीधुधाराया मुखपूण मद्यधाराया खार्दन पानाखार्दन मुदिती भ्रष्ट विकाशम् आनन्दैन विस्फारितचित्तत्व विकसनञ्च । अत्र पूर्णोपभाखड़ार ! तथा ईट्टग वकुखतरुविकाण भजते राजा तु विकाशमभजत इति काखभेदात् काप्यभिख्या तयोरासौ दित्यादिदप णोदाठतवद्भग्नप्रक्रमतादौष स च पथा किल भजते वकुलतरु कामिनौगण्ड षसैौधुधाराखान्मुदितस्तथा विकाशमभजत कटाचित् दृति पाटन समाधेय । एवमेव कदाचिन्प्रधुकर इवे त्थन्त यावत् प्रसशव्रसौ दोष परिहरणैौय । स चात्र मद्यमदेयमपेय मनिर्गाछा मित्यशनीवचनादिना कथ राङ्गी मद्याखाद इति वाचधम् कामतोऽपि हि राजन्थी व झो वापि कथञ्चन । भद्य पौत्वाऽसुरासज्ञ न किञ्चिईोषमइ ति ॥ इति मनुवचनेन मद्यपदख सुरामद्यपरत्वात् अत्र सौधुपदस्य चेतृविकारवाचकत्व न दौषामावात् । एवमन्यत्रापि बीध्यम् । (थ) कदाचिदिति । युवतिचरणतलप्रहारेण सक्रान्तस्तस्मात् खगात्र सच्चरित थखझकरसी यस्य स राग ताखनुराग लौहित्यञ्च । पूर्णोपमा । पादाधादशीक विकसति वकुल योषितामाख्यमद्य रिति दपणकारिकारिका उभयत्र व प्रमाणम् । (दो कटाचिदिँति । मुषलायुधी बलराम द्रव चन्दनेन गार्व चन्दनलैपनेन धवल कण्ठे अवसन्ता लग्रा उल्लसन्ती दौध्यमाना खोला चञ्चत्ला कुसुममाला यस्य स पान सौधुप्रभृतिमद्मपानम् । पूर्णपमा । (ণ) কোন সময়ে রাজা সঙ্কেত করিয়া বাত্রিতে সে স্থানে না যাং য়ায় প্রতারিত প্রণয়িনীগণ পবদন কুটিল ক্রভঙ্গি করিয়া বকুলকুসুমেব মা দ্বারা সেই অপবাধী রাজাব চবণ বন্ধন কবিয়া স্বকীয় নথেব কিরণমিশ্রিত অপর পুষ্পমালদ্বালা তাহাকে তাডন কবিতে থাকিত তখন রত্নময় বলয়ের শব্দে তাহীদের ভুঞ্জলতাও শদিত ইত। (ত) বকুলবৃক্ষ যেমন কামিনীগণের মুখমন্ধের সম্পর্শে স্বকীয় পুষ্পসমূহের বিকাস লাভ কবে রাজাও তেমন কোন সময়ে কামিনীগণের মুখোচ্ছিষ্ট মদ্যপানে আনন্দিত হইয়া স্মৃত্ত্বি লাভ কবিতেন। (থ) অশোকবৃক্ষ যেমন যুবতিগণেব চরণপ্রহারে তবল আলতা সংলগ্ন হওয়ায় রক্তবর্ণ হয় রাজাও তেমন কোন সমযে যুবতিগণের চবণপ্রতারে গাত্রে তরল আলতা স লগ্ন হইলে তাহীদের প্রতি আরও অমুরক্ত হইতেন। (দ) কখনও রাজা বলরামের (१) कामिनैौनां गण्ड़ ष । (२) भाखादन । (३) अलताकी राग । (४) चन्दनधबलकण्ठ । (५) कण्ठावसतीखीख कण्ठावसनसमुल्लसर्झील