পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৩০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाधायाँ राजभोगविलासं । 할 *. कनक कपाट-(१) प्रकट-वातायनेष्वनवरत दद्यमान-छणागुरु-ध मरलरिव पारावत (२) भध्यासित-(३) विटड्रषु महाप्रासाद (४) कुचिषु कतिपयाप्त सुछत्परिष्ठतो वीणा-वेणु-सुरज मनोहरमन्तपुर सङ्गोतक ददश (भ) । कि' बहुना, (५) यद्यदतिरमणेीयमभिमतमविं, चमायत्यां (३) तदाल्वं च तत्तदन।चिह्मचैता। परिसमाप्तत्वादन्थेष दृथिवैौव्यापाराणा सिधेवे, न तु व्यसनितया (-) (म) । प्रमुदितप्रजख्य ड़ि परिसमाप्त सकल महोप्रयोजनख्ध (८) नरपतैविषयसभोग-(”) (भ) कदाचिदिति । अपि चेति चाथ । विघटितदइटित बनककपार्ट प्रकटनि प्रकाबितान बाताइनान गवाचा येषां तेषु धनवरत दशमानानां सौरभाथ मिति भाव छणागुरूणां ध म रझा रचिताक्षरिव ध.चवर्ष त्वादिति भाव । अत्र क्रियीत्य चाखड़रि । पारावत कपोतै घध्यासितानि थाश्रितानि विटडानि कपोतपाखिका येषु तेबु महाप्रास दानाम् उत्तमराजग्टह्राण कुविषु मध्य पु कतिपयँ आर्मविश्वख सुष्ट िपरिहत बौणावेश मुरशत' षां वाद्यरिष्यथ मनोहरम् षन्त प्ररख्यं खङ्गौतक्षा स्त्रीणां दृत्य ौत वाद्यच । तेषु ष श्क्षखनं च तत्। प्रधानत्वात् ददश ति दश नक्रियोपपद्यते । तथा चीत - वृत्य गौतच्च वाद्मच त्रय सङ्गौतमुच्यते । (म) किमिति । आयत्याम् उत्तरकाले तदात्वं तथिान् समये च तत्कालस्तु तदात्व स्वादुत्तर क ख भायति । इत्यमर ! भविरुद्ध परदाररमणजनगणात्याचारादिविरुद्धरहितम् । अन्य षां भोगविखासब्बतिरिक्तानां पृथिव्या व्यापाराणां शासनादीनाम् परिसमाप्तत्वात् सुयोग्यमन्त्रिणि न्यस्ततया थवसितत्वात् चत्वाचप्तचेतातरनाक्लष्ट चित्त सन् सिषेवे भेजे तु किन्तु व्यसनितया तव तत्राशक्तिमत्तया न । अतएवाख लीगविलासी न दीषायैति भाव । कालिदासोऽप्याइ अ- श्रसन्ना सुखमन्वभूत् । (य) प्रमुदितेति । हि तथाहि । प्रमुदिता यथायथशासनपालनादिना भानन्दिता प्रजा यैन तस्य, परेि समाप्तानि योग्यसचिवादौ नबस्ततया भवसितानि सकलानि महौप्रयोजनानि पृथिव्याभावझका शासनघाखनादिब्यापार! यस्य तस्य । विषयसन्धीगलौला खकचन्दनवनितादिोगविलास भूषणम् थलडारखकपा तु किन्तु इतरस्य तन्निख মুহৃদগণে পরিবৃত হইয়৷ উৎকৃষ্ট অট্টালিকার মধ্যে থাকিয়া অন্ত পুরন্থ রমণীগণের বীণা ব শী ও মৃদঙ্গবান্তে মনোহর নৃত্যগীতাদি সঙ্গীতব্যাপাব দর্শন করিতেন। তখন সেই সকল অট্টালিকপক্ষ সুবর্ণময় কপাটগুলি উদঘাটিত করায় গবাক্ষসমূহ উন্ম,ক্ত থাকিত এবং অবিশ্রাস্তু কৃষ্ণাগুঞ্চ দপ্ত কবীয় তাহার ধুমে বঞ্জিত হইয়াই যেন পায়রাগুলি থোপের ভিতরে বসির খাকিত। (ঘ) বহুতর বলিয়া কি হইবে, (এইমাত্র বলিলে চf তে পারে যে) জগতের মধ্যে যে যে বস্তু অতিশয় মনোহর নিজেব অভিমত ব পববর্তী সময়ে ও সেই সময়ে কোনরূপ অনিষ্টজনক নহে, সেই সমস্তই তিনি অনাসক্তচিত্তে সম্ভোগ করিয়ছিলেন, কিন্তু আসক্তি বশত নহে , কারণ— সুযোগ্য মন্ত্রীর হস্তে সমস্ত রাজকাৰ্য্য ন্যস্ত থাকায় পৃথিবীর শাসন পালনাদি অন্ত সকল কাৰ্য্যই র্তাহার সমাপ্ত হইয়া গিয়াছিল। (ঘ) এই জগতে, উপযুক্ত মস্ক্রিপ্রভৃতির উপরে সমস্ত ভায় বিগুস্ত থাকায় র্যাহার রাজ্যের রক্ষণাবেক্ষণাদি সকল কাৰ্য্য পরিসমাপ্ত হইয়া গিয়াছে, সেইরূপ (१) कनकपाट । (२) पारावत । (३) धधिष्ठित । (४) प्रासाद ! (५) किच घडुना । (६) अतिरमपौयनविरुच्चम् मायत्था ! (७) अतिव्यसनितया । (८) मोमण्ङ्गखप्रर्योजनसा । (६) क्विीप সীমান্ধীঙ্কা । ९e