পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৩৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२१८ कादम्बरी पूर्व भागै महाकाल (१) मच्चितुमितो गतया तत्र महाभारते वाच्यमाने श्रुतम्-*अपुत्राणा किल न सन्ति (२) लोका शुभा , पुत्रान्त्री नरकास्रायेत इति पुत्र ” इत्य तच्छ्र त्वा भवनमागत्य परिजनेन सशिर प्रणाममभ्यर्थमानापि नाहारमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तर प्रतिपद्यते, केवलमविरलवाष्य (२) दुहिँनान्धकारितसुखेी रीदिति । एतदाकख' देव प्रमाणम्” इत्यभिधाय (४) विरराम (ढ) । विरतवचनाया (५) तस्यां भूमिपालस्तणी सुब्बत्तमिव खित्वा दौर्धासुष्णञ्च निश्खस्य (*) निजगाद-* देवि । किमत्र क्रियता दीवायत्त वस्तुनि, श्रलमति रुदितेन, (७) न वयमनुग्राह्या (८) प्रायो देवतानाम्', चात्मज-परिष्वज्ा مه».» بر «مد (ढ) भद्य ति । चतुद्द शैौ तिथिरिति हैती शिवस्योना चतुइ शौ ति स्मृते शिवाच्च जायाँ चतुइ झा प्रशस्तत्वादिति भाव । जीका जीकाखयखर्गा । तथा च महाभारतम् पुत्रेण जीकान् जयति पौत्रैणानन्तामध्रुते । भघ पुवख पौत्रेण ब्रन्नखाङ्गीति पिष्टपम्। पुत्राबी नरकाद्यष्यान्नायते पितर सूत । तवात् पुव इति ख्यात खयमेव खयन्भुवा ॥ स्थिर प्रणामेन मस्तकावनमनेन सह्रैति सन्धिर प्रणाम थथा तथा अभ्यथ्य मानापि अशुरुध्यमानापि ! अभिनन्दति याद्रियते । भूषणपरिग्रइ नाचरति थलद्धारधारण न करोति । उत्तर न प्रतिपद्यते कथमौदृश व्यवक्रियत इति जिज्ञासायां छातायामपि प्रतिवाक्य न दत । भविरखानां घनानां वाष्पाणाम् भत्र,षां दुद्दि नेन द्वध्या भन्ध कारित सञ्चातान्धकार मलिननित्यथ मुख यखा सा । धनान्धकारै धृष्टी च दुष्ट्रि न कवबी विदु रिति सान्न । दैवी भवान् प्रमाण कत्त व्यनिर्वाचक । (ण) विरतेति । तस्यां मकरिकायाम् । दवायते भाग्याधौने वस्तुनि पुत्रलाभरुपविषये क्रियतां मनुष्यमात्रण स्वया मया वैति शैष । राज्यलाभादावनुग्रइदण नात् प्राय पदम्। नून निषितम् । चाश्नजख पुत्रख परिष्बन्न পূজা করিবার নিমিত্ত এ স্থান হইতে গিয়াছিলেন সেখানে মহাভারত পাঠ হইতেছিল তাহাতে শুনিয়াছিলেন যে—“পুত্রহীন ব্যক্তিগণেব মঙ্গলময় লোক’ নামে স্বর্গ হয় না ’ পুং নামক নয়ক হইতে পিতা ও মাতাকে ত্রাণ করে বলিয়া তনয়ের নাম ‘পুত্র ইহা শুনিয়া গৃrহ আসিলে পর, পরিজনবর্গ মস্তক অবনত করিয়া অনুরোধ কবিলেও ইনি আহার করিতে চান না, কোন অলঙ্কার ধারণও করিতেছেন না কেন এমন করিতেছেন? ইহা জিজ্ঞাসা করিলেও কোন উত্তর দেন না কেবল নিরস্তর অশ্রুবিসর্জনপূর্বক মলিনবদনে রোদন করিতেছেন , ইহা শুনিয়া এখন আপনি যাহা নির্দেশ করেন (তাছাই কব যাইবে) এই কথা বলিয়া মকরিক বিবত হইল । (ণ) মকরিক বিবত হইলে বঙ্গ মৌনাবলম্বনপূর্বক কিছু কাল থাকিয়া, দীর্ঘ ও উষ্ণ নিশ্বাস পরিত্যাগ করিয়া কহিলেন– দেবি । পুত্রলাভ করা দৈবের অধীন , সুতরাং (१) थथ चतुद्द शौ अद्य चतुद्द शैौ महाकालाभिधानम् । (२) चपुत्राचां न सन्ति भपुवाणां किल गतिर्नास्ति न वा सन्ति । (३) वायबिन्दु । (४) इत्यत भिधाय । (५) विरतवचनाथाच । (६) नि श्वस्य । (९) चतिमात्रमुख रुदितेन । (८) वयमननुयाया ।