পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां पुत्रलाभाथ विलासवतोव्यवहारं । ३१५ नुि*ति च तझिन् मन्दीभूतशोकवेग (५) विलासवती यथाक्रियम्ाषाभरष। परिग्रहादिकमुचित (२) दिवसव्यापारमन्वतिष्ठत् (३) (घ) । तत प्रभृति सुतरां देवताराधनेषु ब्राष्ट्राणपूजासु गुरुजनसपय्र्यासु चादरवर्ती (४) बभूव । यद्यच किञ्चित् कुतश्चित् एश्वाव व्रत (५) तत्तदभ कळष्णया (५) सर्वे चकार (ङ) । न महान्तमषि क्षेशमजोगणत् । अनवरत-दद्यमान-गुग्गलु-ध मान्धकारितैषु (०) चण्डिकाग्टहेषु धवलाग्बरा (८) शुचि मूत्ति रुपोषिता हरितकुशोपचक्कदेषु ( ) सुसलशयनेषु (१) सुष्वाप (च) पुखसलिलपूर्ण ( १) विविधकुसुमफलोपैतो चोरतरु-पल्लव-लाच्छ्न सकलरत्नगमें शातकुन्भकुणोंगीकुलेषु (घ) निर्गत दृति । यथा पूव प्रकारैण क्रियमाण धाभरणपरिग्रह अखडारधारणम् थादौ बख तमु उषित वीग्य दिवसयापार दिनकार्यम् अन्चतिष्ठत् अकरीत् । (ङ) तत इति । गुरुजनाना सपथ्र्यासु पूजासु च । सुतर नितान्त यथा तथा । कुतश्चित् यखान् कआञ्चित् अनात्। थभ कढणया बालकस्त्र इया पुत्रलाभेच्छयेत्यथ । (च) नेति । बनवरत दृश्यमानानां गृग गृज.नां ध म रंधक्षारितेषु चखातान्धकारॆषु । ध१खाषा श्रतवखा शचिमूनि खानेन पवित्रदेइ उपीषिता कृतीपवासा सती । करिता पाखाशवर्षा नूतना इत्यथ कुग्रा. उपष्टृद्धा यवनि येषु तादृशेषु मुखशश्यनैषु श्रणैौभावेन पातितमुसखशय्यासु सुष्वाप शयितवती । पुवखामाब तदानीन्तनशिष्टाचारादनी खखाचारा प्रय तया इदानीन्तनकाखाकरुद्रपूजाप्रकरणैवपझध खानाचारवन्। कचिशु पौराणिकप्रमाणमप्युपलभ्यते ततु ग्रन्थगौरवाशद्धया नीटाहतम् । (छ) पुण्यति । पुण्यसखिलपूर्ण पवित्रजलपूरित । चौरत९णाम् भाधवटादौनां पल्लवा एव खाव्छनानि দূর করিতে নিপুণ ধৰ্ম্মোপদেশপূর্ণ ও চাটুগর্ভ বিবিধ মধুর বাক্যে বারংবার রাণীকে আশ্বস্তু করিয়া, সেস্থ নে বহুসময় অবস্থানপূর্বক চলিয়া গেলেন। (ঘ) রাজা চলিয়া গেলে তাহাব উপ দশেই োকের আবেগ কমিয়া যাওয়ায় রাণী বিশালবর্তী, পুর্কের ন্যায় অলঙ্কারধারণপ্রভৃতি দিবসের কৰ্ত্তব্য কাৰ্য্য করিতে লাগিলেন। (ঙ) আর তদবধি দেবতাগণের আরাধনাতে এবং ব্রাহ্মণ ও গুরুজনেব পূজাতে সমধিক যত্নবর্তী হইলেন। আর যে কোন ব্যক্তির নিকট যে যে ব্রতনিয়ম শুনিতে লাগিলেন পুত্রলাভের ইচ্ছায় সে সমস্তই করিতে লাগিলেন। (চ) তখন গুরুতর কায়ক্লেশ ও গণনা করিতেন না। উপবাসী থাকিস্থা শুভ্রবর্ণ বস্ত্র পবিধানপূর্বক পৰিত্রদেহে অবিশ্রাস্ত দহমান গুগগুলুর ধূমের অন্ধকারে পরিপূর্ণ চণ্ডীমণ্ডপে নুতন কুশের আন্তরণসংযুক্ত মুসলময় শষ্য । উপরে শয়ন করিতেন। (ছ) গে ঠে ধাইয়৷ ৰুদ্ধ গোপ মণীগণকর্তৃক সিলুং, চন্দন ও (१) मन्दौभूतश्रीका । (२) धथक्रियमाण भाभरणपरिग्रहादिक समुचित चामरषपरियादसमु चित । (३) वासरब्यापारमकरीत्। (४) ब्राश्रणपूजासु चादरवतौ गुरुणनपरिचथ्र्यासु च अधिकमादर वती । (५) कुत्रचित् व्रत इति न इझते । (५) गभ ढणया । (७) गुग्गु,खवस्लध.पान्धकारितेषु । (८) धवखा श्वश्, षषशाक्षरं । (५) चरिाञ्जश्च रिश्झश्रीपंचव इ । (t ) भूतशषियशेषु । (९१) पूरित पूतं । Rê.