পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२२८ कादम्बरो पूर्वभागे अनेकद्वडपरम्परासमागतानि (१) रहखानि चकार (२) (न) । दर्शनागतहिजगणान् (२) आत्मजदणनोत्सुका वेदत्रुरीौरकारयत् (प) । अनवरत-(४) वाथमान पुखकथा (५) शश्राव (फ)। गोरोचना लिखित भूर्जापत्रगर्भान् मन्त्रकरणल्लकान् ( ) उवाइ (ब) । रचाप्रतिस्रोपैतानि ( ) भीषधिस्रुवाणि (८) बबन्ध (भ) । परिजनोऽपि चाख्या स् ततमुपश्रुत्यॆ निज गाम, तन्निमित्तानि च जग्राइ, शिवाभ्यो मा बलिपिण्डमनुदिन निश्युत्ससज, [८] खप्रदण गा श्वय्र्याखाचाय्याणामाचचचे, चत्वरेषु शिवाबलिम [१] उपजहार [म] । (घ) अकनेति । प्रकुनञ्चान वसन्तराजीया दक पचिचष्टाद५नेन शुमाशुभनिर्णायक शास्त्र विदन्ति जानति यै तेषाम् षाद्र षष्ठुमानम् षट्श यत् । प'चर्षॆष्टादश्च नेन तेभ्योऽपि श्रभाझभञ्ज्ञागाध निति भषि । (न) चनेकेति । रहस्यानि गुप्तमनचसाधनादौनि । (५) दम नेति । श्राह्मजदश नीत्सका पुत्रदश नायीत्कण्ठिता दश नाय खसाचात्काराय भागता ये दिजगषा जाश्रणसमृभातान् वेटान श्र यन्त दृति सूतयी ब्यज्ञपाटाखान् अकारयुत्। वा क्लद्वत्री रित्यजेन दिजगणानिति प्रवीब्यकशु कर्थलम् । (फ) बनेति । पुण्शकथा बीक्कथादिजनाइशान्तान्। (घ) गोरीचगेति । गीरीचगया लिखित भूज पत्र गर्भ मध्यै येष तान् मन्त्रकरणङकान् नृसि क्रादिमन्त्रयुक्त पिटकान् उबाइ धारयामास । (भ) रषेति । रचाप्रतिसरेण रचाथ कडणेन उपेतानि युक्तानि चीषधिसूवाणि गभाँत्पादकौषधियुक्तसूत्राणि ववन्ध इक्ष दृति शेष । भवेत्। प्रतिसरी मन्त्रमैदै माख्य च कड़ण । इत्यादि मेदिनौ । (म) परौति । प्ठपश्रुत्यॆ दॆक्षप्रश्वाय द षश भ्य शुभाशुभश्रवणाधेत्यथ । मङ्गा निगैश्य यतििविष्णुं,भषिभ। कर बच । श्र.यते तदिदुर्धीरा देवप्रत्रमुपन्नुतिम् ॥ इति कारावली । तन्निमित्तानि द वग्नख थभाग्रभखचय वचनानि जयाइ यवनाददौ विलासवत्य वनमिति भाव । धनुदिन मासवलिपिण्ड मांसरूपमुपकार बिवाभ्य एगालेभ्य । खप्रदश नाशय्र्याणि चाशर्यखप्रानित्यथ चाचार्याणां ग्रहाचार्याणां समौपे भ्राचषचे उवाच तेभ्वतषां एभाशुभत्वमवगम्तुमिति भाव । चत्वरॆषु ग्टश्ानि नॆषु शिवाभ्यी बलिसुपहारम् उपणझार ददौ । अयमुप फ्रारस्तु दिवस दृति न पूर्व च सइ पौनरुक्रथम् । বিশেষ আদর করিতেন। (দ) চক্ষু স্পন্দন প্রভৃতি শুভাশুভলক্ষণ জানা লোকের নিকট যাইতেন। (খ) শকুনশ স্বজ্ঞ লোকের প্রতি আদর দেখাইতেন। (ন) বহুতর প্রাচীন পম্পেয়ার প্রচলিত গুপ্ত সাধন কয়িতন (৭) পুত্রলাভের নিমিত্ত উৎকণ্ঠত হয় সাক্ষাৎ ক রবার জন্ত উপস্থিত ব্ৰাহ্মণগণদ্বাবা বেদপাঠ করাইতেন। (ফ) কথকদিগের নিকট সৰ্ব্বদা পুণ্যোপাখ্যান শুনিতেন। (ব) গোবেচনাদ্ধারা লিখিত ভূৰ্জপত্রপূর্ণ মস্ত্রের মহিলী ধারণ কবিতেন। (ভ) হস্তে রক্ষণকঙ্কণ ও ঔষধযুক্ত স্বত্র বন্ধন করিতেন। (ম) (१) भागमागतानि गतानि । (२) अङ्गीचकार खा । (३) दग्रनागत दिजजन । (४) अनवरत । (५) पुण्ा कथा । (६) मन्त्रगखकान्। (७) रचापरिसरीपेतानि । (८) चौषधि एज्ञाचि चौषधौएवाथि । (९) समुत्ससज । (१) शिवबलि ।