পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৫২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथाया राज्ञोगभधारणम् । २३१ अभिनवकमलोद्गमेन गन्धगजमाञ्चादयिष्थति देवम (म) । येनेय दिग्गजमदलेखेवाविच्छुित्रसन्ताना चितिभारधारणोचिता भविष्धति कुल मन्तति खामिन ” इत्यवमभिदधानमेव त करेण ग्टईौत्वा नरेन्द्र प्रविश्याभ्यन्तरमुभाभ्या मपि ताभ्या खप्राभ्या विला भवतोमानन्दयाञ्चकार (१) (इ) । कतिपयदिवसापगमे च द वताप्रसादात् सरसीमिव प्रतिभाशशी विवेश गर्मो विला नवतीम (च) । येन च नन्द्न वनराजिरिव (२) पारिजातन मधुसूटन वच खलीव कौस्तुभमणिना सा सुतरामराजत, (३) दर्पणश्रौरिव च (४) गभ (ख) शरदिति । शरत्कालस्य कमलिनौ पद्मिनौ चभिनवानां कमलानां पञ्चानाम् उदृगमन उतपादनेन गन्धगज पूर्वोनाखचणक इतिथष्ठमिव देवैौ भमिनवाया कमलाया लझा पुवसम्पद इत्यथ उद्गमैन उत् पादनेन दैव भवन्तम् । भत्र पूर्णीपमालडार । उद्गमेनेति छैविनन्ताद्गमधातीरल । (घ्) बैनेति । वैन हेतुना इयम् उत्पत्यमाना स्वामिनी भवत कुलख व शग्य सन्तति पुम्रेकपमपत्थम्’ दिग्गजख मदलेखा दानजलरेखेव भविच्छिद्री विच्छ दमप्राप्त सन्तानी व श प्रवाच्य यस्या सा तादृशौ सती थितिभारस्य ध रण उचिता यी ग्या समर्था । अत्रीपमालद्धार । त शुकनासम्। नरेन्द्री राजा । अभ्यन्त२मन्त पुरम् । खप्राभ्यां खप्रइयद्वत्तान्तकथनेनेत्यथ । (च) कतीति । प्रतिमाशशौ प्रतिविग्वभूतषन्द्र सरसौ सरोवरमिव गर्भाँ विलासवतीं विलासवत्था उदर मित्यय । थोपमालडार । प्रतिमाशयौ विगति गभ स्तु विवेश इति कालमैदादुपमागती भग्रप्रक्रमता दोष स तु यथा प्रातमाशप्रै सरसो विशति तथा विवश गर्भी विलासवतौमिति पाटेन समाघेय । एवमुत्तरवापि बीध्यम् । (क) धनेति । धैन च गर्म ग । सा विनासवतौ सृतर नितान्तम् अराजत श्रीभत । श्रवीपभर्थी परस्यरनिरपेचतया ससृष्टि । दप थश्रीमकुरलकौरव । मकान्तम् भामिनि पतितम् थ निपालख राज्ञस्तारा BBBBS BBBBBBB SB BB BBBB BB BBBBBB BB SBLS BBBB আনন্দের কাবণ পুত্র জন্মাইবেন। (গ) শরৎকালেব পদ্মিনী যেমন নূতন পদ্ম জন্মাই। DBBB B BBSBB BBS BBBB BBB BB BS B BBBB SB D DDttDD আলাদিত করি না। (ই) যেহেতু দিগ স্তীৰ মদজলরেখা যেমন অবিচ্ছিন্ন ধারায় বহিত হইতে থাকে সেইরূপ আপনাব এই পুত্রসন্তান অবিচ্ছিন্নভাবে বংশবৃক্ষা করিয়া পৃথিবীৰ ভৰ বহন কবিতে সমর্থ হইবে শুক7স এইরূপ বলতে লাগি ল রাজা তপ্তদ্বাৰ উহার ৮৫ ধার। কবিয়া অঙ্গ পুবে প্রদেশ কবি৷ সেই দুষ্ট স্বপ্নের বৃত্তান্ত বশয় লিসবতীকে আনন্দিত করিলেন । (ক্ষ) তাহাব পব কিছু দিন অতীত হইলে দেবতা দর অমুগ্রহে সরে্বরমধ্যে চক্রের প্রতিবিম্বেব হায় গর্ভ বিলাসবতীর উদরে প্রবেশ কবিল। (ক) পা জাতবৃক্ষদ্বার নন্দনখন BBB BB ggS BB BBBBB BBBB BB BBB BB BB BBBB BBBBtBS (१) विनीदवाच्चकार । (२) येन नन्दनराजिरिव । (३) सुतरामराजत सा सुतरामराजत दंवैौ । (४) क्लचित् चकारी नाति ।