পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

भारी वीथाप्रधा सा । 닛 वथाप्रशसा । स्फ्र,रत्कलालापविलासकोोमला करीति राग द्वाद कौतुकाधिकम् । रश्वन शय्या खयमभ्य्,पागता कथा जनस्याभिनवा बध्.रिव ॥८॥ हरत्ति क नैोज्ज्वलदोपकोोपर्मनर्व पदार्थे रुपपादिता कथा । निरन्तरन्नषघना सुजातयो महास्रजखम्प्रककुट मलरिव ॥८ ॥ ാ , جييټم۶۹د झुरदिति । सरत प्रकाशुमानख स्पष्ट प्रतीयमानस्य कलालापख शृत्यगीतादिकलाविद्यासम्बन्धिनी वाकस्विज़ासेन विन्यासेन कीमजा चदुखा युडवण नादिवटनुञ्चतेथ पधान्तरं तु স্থলী সন্ধামলালী গ্ৰী ধৰাত্রা தள் मधुराजापविधमौ ताभ्यां कमज़ा मनीइरा । तथा रसेन यङ्गारादिना खप्रतिपाद्यभङ्गारादिरस की नेत्यथ श्यां गुम्फ ग्रथमम् षवान्तरक्षथानt खप्राचह्नि'क्षतथा संयोगमिति यावत् स्वयम् षभुणपागता षात्मना प्राप्ता अन्यत्र तु रसेन सुरतानुरागेण खयम् भात्झनव शय्यां शयनौधम् भभुTपागता उपखिता थभिनवा भपूर्वा कथा तदाख्य प्रबन्ध थभिनवा बधरिव तरुणै भाय्य व अनख द्रदि चित्त कौतुकेन अधिक बइलौभूत राग श्रवएख सुरतख च अनुराग करोति जनयति । सुतरामियमपैौदृश्य व मत्प्रणैौता कादम्बरौकथा लोकस्य श्रवणानुराग ठणलथिथतौति भाव । थम पूर्णोपमाखडार । रसेन इत्युक्तावपि न रसख खशव्दीतिदोष खरूपेणानुभूयमानस्य व रसख तगच्छब्दगाभिधाने तद्दोषाङ्गौकारात् भत्र तु खरुपेणानुभूयमानत्वाभावात् भन्यथा एङ्गारवैौरकरुणाः,त झास्यभयानका इत्यमरीनयादावपि तद्दोषप्रसङ्गात् । कीमख खदुसुन्दरे इति विश्व । शय्या तख्प शब्दगुम्फ इत्यनेकाथ । अस्यानुरुप झीकी यथादश यनौ मुखे खेद प्रख्खलनौ पदे पदे । कथञ्चिन्नौयते शय्या कथा नववध रिव ॥ ॥८॥ घ्रन्तौति । उज्ज्चला अष्टा दीपकीपमा दीपकालद्धारीपमालद्धारा येषु तँ नवरपूर्व पदार्थे शब्दानामभि धेयौं उपपादिता विरदिता निरन्तर्रण अविरतेन प्रायण सव व्र व रिह्यतन झोषेण झैँषालञ्चारैण घना सुगाढा दुरवगाहा सुजातय सुन्दरजातैौथा कथा तदाख्या प्रबन्धा उज्ज्वखा दीपका प्रदौपा उपमा उपमानानि ५षां त उज्ज्वखप्रदौपमुख्य रित्यथ नव नूतन पदार्थों उपादयपदाथ भूत चम्पककुघ्नलषन्यकमुकुल उपपादिता यथिता निरन्तरश्न धेण अव्यवधानसयीगेन घना निविड़ा तथा श्रेोभना जातयी जातिकुसुमानि यासु ता मङ्घाखजी म६ामाखी वि ष शम ग चरन्ति १ीक्षष ििन्त षपि तु सव मेवत्यथ । सुतरां ममाप्य घा बथिा खञ्व मेव जगन्नाक्ष' द्दिति भाव । अबार्थापनिपूर्णीपमबीरब्राब्रिभावेज सड्रोइलडार । विकासीन्ध्रुखतया विशेषसौन्दर्यप्रतिपादनाय कुम्नल রক্ষাদ ॥ংu মুস্পষ্ট মধুরালীপে ও হাবভাবে নিতান্ত মনোহর এবং অমুবা বশত আপন হইতেই BBBB BBBB BBB BBB BB BBBB BBBBBB BBBBBB BBBD ggS BBBB কোন একটী রসের অমুসরণ করায় অবাস্তর কথাব সহিত সুশ্লিষ্ট কথাকাব্য, লোকের হৃদয়ে কৌতুকবশত সমধিক অনুরাগ জন্মাষ্টয়া থাকে ॥৮ সহজবোধ্য দীপক ও উপমালঙ্কারসম্পন্ন, অপূর্ব পদার্থের সমাবেশে বিরচিত এব অবিরত