পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৬০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कंथीया राज्ञेोगभवार्तावगम । २२é. चित शयनतलमधिशयानाम्, (ट) कनकपात्र-परिग्टहीत प्रविचिकृत्र ( ) विर खावधित दधिलवं जल-तरङ्ग तरल-स्रेत (२) प्रणालि सिक्थ निकरो अग्रथित कुसुम-(२) सनाथ पूर्ण भाजन ,(ठ) प्रखण्डितानन-मतस्य पटलख प्रत्यग्र पिशित पिण्ड़ मिश्र , (ड) अविच्छ्न्नि सलिलधारानुगम्यमान (8) मार्गे , पटखकप्रज्षलितख शीतत्नप्रदीप , (ढ) गोरोचनामिश्रगौरसर्षपख सलिलाञ्जन्निभिश्व, (ण) (ठी कनकेति । भत्र पूण भाजन रित्यन्तानि सिकथनिकर रित्यस्य विशेषणानि । घाचारंषु तद्दशिककौलिक व्यवहारेषु कुशलोऽभिशस्तन भगत पुरञ्जरलैौजनेन भन्त पुरख्यद्वइस्त्रौखीकवग ण । भादौ तदन्तर्गतेन कैनचित्। छ ६स्त्रौजनेन कत्र त्यथ । कनकपात्र खण माजले परिग्टहौत स्थापित ! भविच्छिद्रा परस्यरसखप्रा विरखा भरूपा अवस्थिता दधिलवा दधिविन्दवी येषु त । अग्रथितानि सूव णागुग्यितानि िकौरार्गनि यानि कुसुमानि से सनाथा सयुतास्त । तथा पूण व्याप्त माजन पात्र थ त । जखतरङ्गवत् तरलाथञ्चखा तदौयवाष्पाणां तरलतया तेषानपि तरलवद्इश्वमानलादिति भाव ब्रेता शधा शालिसिकथनिकरा सद्म पक्कणालितखलान्न समूहास्त करण । तरङ्गशब्दस्य नानाथ तथा वस्त्रादौनामप्यभिधानातइग्राहतये जखपदमिति नाधिकपदत्वदोष । शालिइँमतिक धान्थम्। (ड) अखण्डितेति। अपरेण केनचिजरतीजनैनेति कर्त पदमादाक्रुनीयन्। प्रत्यग्राणि •तनागि यानि पिशितपिण्ड़ानि मांसखगड़ानि सन्मिश्र स्तत्सयुन भखग्ज्जितानि अच्छिन्नानि भाननानि मुखानि येषां तादृशानां अत्या f पटन समूहैद्य । क्रियमाणावतारणकमङ्गलामि अग्रिमेणान्वय । (ट) अविछिन्नति । अविच्छिव्रया सलिलधारया अनुगम्यमान मार्ग पन्था येष तँ केनचिक्षरतौजनेन प्रश्वात् पश्चात् क्रियमाणाविक्लिन्न जलधार रित्यथ । पटलकैषु त्रुद्रपिटकेपु तन्द्मध्य विन्यथ प्रज्वलिए । पटल तिलकै नेत्ररागै कृदिषि सञ्चथै। पिटकै परिवारै वै ति हेमचन्द्र । शैतलप्रदीपँथ अनेकजरतौजन र ?यमान कपूर दौप श्र करण । क्रियमाणावतारणकमझलामित्थनेशान्वय । गौतल (पु) कपूरमैद इ त शब्दकख्पदुम । (ण) गीरीचनेति । गोरीचनया निथा सयुन्ना गौरा श्वेता यै सष पास्त श्र केनचिज्जरतौजनेन पद्मात् पथात्तादृशसष पवितेप श्व करण रित्यथ । सलिज़ाञ्जलिभिश्व कैनचिठ्जरतौजनैनाञ्जलिपूण स लल श्व क्रियमाणाव तारणकमङ्घ खामित्यघ । উপবে পাতিত ছিল , আর সেই শয্যাখানি হিমালয়ের বিশাল প্রস্তবখণ্ডের স্তায় বিস্তৃত এবং গর্ভবতীব শয়নেব উপযুক্ত ছিা। (ঠ) কোন বৃদ্ধ স্ত্রীলোক রাণীব জন্য স্বর্ণপাত্রে পবিপূর্ণ কবিয়া শুভ্রবর্ণ শালিন্তণ্ডুলের অন্ন লষ্টয়া আসিতেছিল সেই অন্ধেব উপরে পরস্পর স লগ্ন অথচ অল্প অল্প দধিবিন্দু এবং অল লগ্নভাবে কতকগুলি পুষ্প প্রক্ষিপ্ত ছিল অব সেই অল্প হইতে জশতবঙ্গেব ন্যায় বাষ্প উঠিতেছিল (৬) কোন বৃদ্ধ স্ত্রীলোক কতকগুলি অচ্ছিন্নমুখ মৎস্ত নিয়া আসিতেছিল হাতে নূতন মা সখ৫৪ মিশ্রিত ছিল , (চ) কতক গুলি বৃদ্ধ স্ত্রীলোক Lপটড়র (৮ণ্ঠ নর) মধ্যে প্রজ্বলিত কতকগুলি বপুরের প্রদীপ লইয়৷ আসিতেছিল কেহ তাহীদের পশ্চাৎ পশ্চাৎ পথে অবিচ্ছিন্ন জলধারা দিতেছিল, (৭) কেহ গোরোচনামিশ্ৰিত শ্বে-সর্বপ পা নিক্ষেপ করি তছিল আর অপর কেহ আলিপূর্ণ জল (१) अविचक्कन्न । (३) सित । (१) कुसमाजलि । (४) झाग्यमान ।