পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৬৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

Röも कादेम्बरी पूर्वभागै जालक (१) व्यजेनाशुकेनेव सुखमाच्छादयन्तो विलासवती तत्चणमधीसुखी तखौ (फ) । पुन पुनश्वानुरुध्यमाना (२) “कि मामतिमात्र त्रपापरवशां करोषि, नाह किञ्चिदपि वेद्मि” इत्यभिदधाना तिर्यग्बलित-तारकेण चचुषा भयनतसुखी राजान साभ्यसूयमिवापश्यत् (व) । अपरिस्फट हासज्योत्स्रा विशदेन सुखशशिना भूभुजा पतिरेना (२) भूयो बभाषे-(भ) “सुतनु ! यदि मदीयेन वचसा (४) तव त्रपा वितन्यत, तद्यमच्ह स्यितो निभ्रतम् (म) । ( अस्य तु किं प्रतिविधास्यसि विघटमान-दल कोश-विशद चम्यक-दणुतै सवण तया परिमखानु मीयमान कुडुमाङ्गरागस्य (५) पाण्ड़,रतामापद्यमानस्य वणस्य, (६) (य) भनयीख مبهم متمام (फ) अथेति । अब्यक्तम् धरुपष्ट यत् श्रित मन्दह्रास्य तेन छुरितानि रञ्चितानि कपीलौ गण्डौ अधरी भीष्टी लीचने चन्नुषी च तानि यस्या दयनशुिजालकख दन्तकिरणसमूहस्य ब्याजेन छ्लेन य शुकैनेव श्वेतवसनेनेव । अत्र सापकवीत्झैंचालङ्कार । (घ) पुनरिति । त्रपापरवश लज्जाधीनाम् । तिथ्यग बलिता वक्रभावेण चलिता तारका यस्य तेल । (भ) अपरौति । अपरिखाट थस्यष्टी यी हास स व्यीत्खा इव तया विग्रदेन निर्मलेन मुख शशौव तेन उपलवण ढतौया भूभृजां पति राज्ञामधीश्वरतारापौड एनां विलासवतैौम् । भव चन्द्रण राञ्ची व शिष्टा सक्षवात् मुखथभिनेत्यत्र उपमितसमास एवाश्रयणीय तदनुसारात् घ्ासज्वीत्र्खत्यव्राप्युपमितसनास एवति शुम्लोपमर्योरङ्गाद्विभावेल सङ्खर । (न) सुतन्विति । हे सुतनु ! सुन्दरशरौरी । वपा खजा । निश्वत तूष्णैौम् । (य) अस्य ति । विघटमानानि प्रवाश्यमानानि दखानि यस्य स ताट्टश कीशी मुकुळा यस्य तस्य तथोक्तस्य विशदख निर्वखस्य चन्यकख चन्पककुसुमख द्युते कान्त सवण तया तुल्यवण तया हैतुना परिमखेन केवलसौरमेण अनुमीयनान कुड्माञ्चराग वाइ लौकदैगजात पाण्डुरकुर्मालुलेपन यछन् तख वाद्दीकदैगरुञ्चात कुड्,म पाण्डु र भवेत् दृति मावप्रकाशवचनात् कुड्माङ्ग राग शरौरवण देिखुभयमपि चन्यकवत् समानपाण्डुरमिति पृथक्रया प्रत्यचासन्ध्रवात् कुउ.माङ्ग राग परिमलेनानुनौयत दृति भाव पाखुरत गम खभावात् पाण्डुत्वम् थापद्म मानस्य प्राप्नुवत यस्य डझनानख वण स्य तव शरीरकान्त कि प्रतिविधास्यसि व प्रतीकार करिष्यति । तव বতীর গণ্ডযুগল ওষ্ঠযুগল ও নয়নযুগল ও ফুল্ল হইল তখন তিনি লজ্জাবশত দস্তকিরণচ্ছলে বস্ত্রদ্বারাষ্ট যেন মুখ আচ্ছাদন কবিয়া অধোমুখ হইয়া রছিলেন। (ব) রাজা বার বার অতুবোধ কবিতে লাগিলে বলি7েন— আমাকে অত্যন্ত লজ্জিত করিডেছ কেন আমি কিছুই জানি না” এই কথা বলিয় অবনতমুখে বক্রনয়নে বাজাব প্রতি অত্যন্ত অসুয়ুবি সহিতই যেন একবার দৃষ্টিপাত করিলেন। (ভ) তখন জ্যোৎস্নার স্থায় অস্পষ্ট হাস্তে রাজ রাজেশ্বরের মুখচন্দ্র প্রফুল্প হইল, তিনি পুনবায় বলিলেন—(ম) সুনারি । আমার বাক্যেই যদি তোমার লজ্জ জন্মাইয়া থাকে, তবে এই আমি চুপ কবিয়া থাকিলাম। (ফুঁ) কিন্তু তোমার শরীবের এই_বর্ণটা প্রকা মান নিৰ্ম্মল চম্পককুসুম কাস্তির সমান বলিয়া ইহার (R) বয়সন্ধিলাৰ ! (२) अनुबध्यमाना । (३) কৰিল ।एलाँ इति न स । (s) मदीयवचसा । (५) मानख कुर्माइरागख । (५) कचित् बच ख इति नात्ति ।