পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৮০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथाया शुकनाश्वपुत्रजश्नोत्सव । 빛으. कर्णोत्पलेनाधीगलित (१) विलील शेखरेण दोलायमान-वकचक (२) कुसुममालेन निइय प्रइत-मेरो मृदङ्ग मइल-पटह निनादानुगत-काइल (५) शङ्ख रव जनित रभसेन चरण सत्रिपात दीरयतैव वसुधा (४) राजपरिजनेन, (म) प्रवृत्तनृत्य न च (५) चारणगणेन विविधमुख वाद्य-(६) छातकीलाइलेन पठता गायता वख्गता ( ) चानुगम्यमान शुकनासभयन गत्वा द्विगुणतरमुत्सवमवारयत् (य) । अतिक्रान्त च षष्ठौजागरे, प्राप्त दशमेऽहनि, पुण्य मुह्नत गा सुवण च कोटिगो ब्राह्मणसात्छत्वा (८) “मातुरस्य मया परिपूणमण्डलखन्द्र खप्रे मुखकमनमाविशन् दृष्ट ” इति खप्रानुरुपमेव सूनो (2) चन्द्रार्पोड दृति नाम चकार (र) । तैन । भधीगलिता भूनौ पतिता विलीलाक्षञ्चला शेखरा शिरोभूषणानि यस्य तेन । दीलायमाना कन्यमाना वैकच्चककुसुममाखा तिर्थग लबिवच रह्यपुष्यमाला यस्य तेन । बैंकचकन्तु तत्। यतिर्थक चिप्तमुरसि इत्यमर । निद्द य सातिशय यथा स्यात्तथा प्रहतास्ताड़िता ये भेय्याँ मृदङ्गा मद्द ला वाद्यविशेषा पटहा ढक्काश्व तेष निनाद रनुगता मिलिता ये काइलानां विशाखढक्कानां शङ्खानाच रवारुतज निती रभस थानन्दो यख तैन । दारयतेवेति क्रियीत्मचा । (य) प्रवृत्तति । प्रहत्त जात नृत्य यस्य तेन । विविधसुखवाद्य छात कीलाइली येन तेन । पठता राजन्तुतिमुच्चारयता गायता वखाता उल्लग्फन प्रलम्फनच कव ता चारणगणेन च कुशीलवसमृईन च । चारचास्तु कुशैलवा इत्यमर । (र) अतौति । षष्ट्रीजागरै पष्ठरात्रिकत्त व्य जागरण । तथा च विगृधन्धोंतरम्- षष्ठ ब्रि रात्रियागन्तु जन्मदानान्तु कार त् । राम । जागरण कार्य जन्प्रदाना तथा बलि ॥ दशमेऽहनि जन्मावधि दशमे दिवसे प्राप्त उपखिते । आविशन् प्रविशन्। सूनी पुत्रस्य । चन्द्र धापौड़ शैखरी यस्य स । दयग्यामुलयाप्य पिता नाम कुर्य्या टिति पारखरसूवात् जननादृशरात्र ब्य टं नामधेयकरष मिति गीभिलसूलाश्च दशमेऽहगौ युक्तम् । खपिष्ड् আন্দোলিত হইয়া গণ্ডস্থলে আঘাত করিতেছিল কর্ণের উৎপল ফুলিতেছিল মস্তকের আভরণ এলিতে দুণিতে ভূতলে পড়িয় যাইতেছিল বক্ষ স্থলেব ফুলের মালা ছলিতেছিল অত্যন্ত তাড়ন কবীয় ভেী মৃদঙ্গ মাদল ও ঢাকের শব্দের সহিত জয়ঢাক ও শঙ্খের শব্দে তাহীদের আনন্দ জন্মাইতেছিল আর তাহারা পদক্ষেপে ভূতল যেন বিদীর্ণ করিতেছিল। (ঘ) চারণ গণও রাজার পশ্চাৎ পশ্চাৎ যাইতেছিল তাহদেব মধ্যে কেহ কেহ নৃত্য কবিতেছিল, কেহ কেহ নানাবিধ মুখবন্ধে কোলাহল করিতেছিল কেহ কেহ রাজস্তুতি পাঠ কবিতেছিল, কেহ কেহ গান করিতেছিল এবং েহ কেহ উল্লম্ফন প্ৰলম্ফন করিতে করিতে যাইতেছিল। (ব) ষষ্ঠীজাগর বাসর অতীত হইলে দশম দিনে শুভ মুহূৰ্ত্তে রাজ ব্রাহ্মণদিগকে কোটি (१) विगलित । (२) वकबिक वकच । (२) काइखा । (४) विदारयतेव वसुन्धरां । (५) वृत प्रइत । (६) विविध वाद्य । (९) कचित् वएगता इति नादि । (-) कोटिभी ब्राझणेभ्यो दत्त्वा । (९) खसूली ।