পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৮১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२६० कादम्बरो पूर्वभागे अपरेक्षु शुकनासोऽपि छत्वा ब्राझणोचिता सकखा क्रिया राजानुमतमात्मजस्य विप्रजनोचित् वशम्पायन इति नाम चक्रं (ल) । क्रमेण छातच डाकरणादिक्रिया (१) कलापस्य शैशवमतिचक्राम चन्द्रापौडस्य (व) । तारापीड क्रीडाव्यासङ्ग (२) विघाताथ वहिनगरादनुशिप्रम (३) अचैक्रोश मात्रायामम अतिमाहता तुहिनगिरि शिखर मान्नानुकारिणा (०) सुधाधवलि --~~.------Info-farmerBot (আলাপ) ০৩:০৭, ১ মে ২০১৬ (ইউটিসি)------- سیمر حماسهامی سیستمحمر मरणाशौचस्य चतुथ दिनादौ सपिण्ड़जननाशौचम्य चतुथ दिगादिपूर्वाह वा तारापीड़स्यासौ पुर्वी जात इति मन्तव्यम् तेन खपुत्रजननाशौचस्य तटशौचेन व्यपगमात् दशमदिने शुचितया राश पुत्रस्य नामकरणमुपपद्यते अन्यथा चत्रियाणा दाट शाहाशौचितया दशमदिने प्रशौचवक्वात्तत्रानधिकार । एवञ्चीतासूवइयमपि तादृशसदरीणा शौचक्रासविषयमिति ध्येयम् । (ख) अपरेद्य,रिति । अपरैद्य, परभित्रइनि जननादैकादशाहे । एकादी दादी वा पिता नाम कुर्या दिति श्रुत्या देिभवि शिव शताह्ने तत्कुलाचारती वा शुभतिचिट्नियोगे नाम कुर्यात प्रश्त मिति ज्धीतिषवचनेन च नामकरणे एकादशाहोऽपि विहित इत्यवधेयम् । ब्राह्मणीचिता ग्रर्नान्तनामीझ खादिसहितनान्दौमुख ॐ ड़िादौ । राज्ञा अनुमतमनुमोदित प्रभुतया बयस्यतया च सव काय्य ध्य व तदनुमतिग्रहणस्यौचित्यादिति भावः । विप्रजनीचित मङ्गखसूचकमित्यथ । यथा मनु - मन्त्रख्य बाद्वाणस्य खात् क्षत्रियस्य बलाचितम् । वंश्झख धनसयूना शूद्रख्य तु जुगुप्सितम् ॥ तथा च विश खीक् पातौति बिशम्यो विष्णु पृषीट्रादित्वात् स्राव स एब षयंगमाश्वयी धस्य ति विशन्यायन ततष प्रज्ञादित्वात् खाथे :ण । विपुरविजयिन शिवस्याभिधानाञ्चन्द्रापौड़शब्दस्यापि बणसूचकत्वमिति दिक । (१) क्रमेणेति । च ङ्गाकरण तखादिभूते निष्क मणाद्रप्राशने च तद्र पा क्रियास्तासां कलाप इति स तथा च छत च.ड़ाकरणादिक्रियाकलापी निष्क मwटिसखारकार्यसमूही यस्य तख । थझे । मछत् खलु सौभाग्य वीरुणाम् येन हि कविरस्मिन् विष्मृतात्मभावतया चन्द्रापौडस्य ५ शव नैौला मवण यन्त्र व विरत इति । (ग) तारैति । तारापौड़ चन्द्रापौड़स्य क्रौड़ासू व्यासङ्गविधाताथ म् चासतिनिवारणाथ नगरात् खराश धानौती वहि शिप्रां शिप्रातैौरमनु इत्यनुशिप्र शिप्रानदौतैौर विद्यामन्दिरमकारयदित्यन्वय । क्लौवलिङ्गदितौयान्त কোটি গরু ও সুবর্ণ দান করিয়া এই বালকেৰ মাতার মুখমধ্যে পুর্ণমণ্ডল চন্দ্র প্রবে। কবিতেছে ইহ আমি পূৰ্ব্বে স্বপ্নে দেখিয়ছিলাম এই কথা মনে করিয়া সেই স্বপ্ন অনুসারে পুত্রেব নাম করিলেন— চন্দ্রপীড় । (ল) শুকনাসও পরদিন ব্রাহ্মণোচিত সকল কাৰ্য্য সম্পাদন করিয রাজার অনুমতিক্রমে ব্রাহ্মণের উপযুক্ত, পুত্রের নাম করিলেন— বৈশম্পায়ন’ । (ব) ক্রমে চন্দ্রাপীড়ের ক্রিমণ, অন্নপ্রাশন ও চুড়াকৰ্য সম্পাদন করা হইল এবং শৈশব কল অতীত হইল। (শ) তদনন্তর মহারাজ তারাপীড চন্দ্রাপীড়ের খেলাতে আসক্তি নিবারণ করিবার নিমিত্ত রাজধানীর বাহিরে শিপ্রানদীর তীরে অৰ্দ্ধক্রোশদীর্ঘ একটী বিদ্যালয় নিৰ্ম্মাণ করাই (१) वाखक्रिया । (३) व्यासच्न । (३) अनुचिप्रम् अनुसिप्रम् । (४) মিত্তাৰবন্ধৰি ।