পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৮৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२६ ९ कादडबरी पूवभागे च्चीत्थायोल्थाय (१) सङ्घ विलासवत्या विरलपरिजनस्तत्रीव गत्वनमालोक्रयामास राजा (क) । चन्द्रापीडोऽप्यनन्धहृदयतया तथा नियन्त्रितो राज्ञा (२) श्रचिरेणैव कालेन (३) यथाखमात्मकौशल प्रकटयद्धि पात्रवशादुपजातोत्साहैराचाय्यरुपदिश्यमान (४) सर्वा विद्या जग्राह (ख) । मणिदपण इवातिनिर्मीले तसिान सञ्चक्राम सकल कलाकलाप (ग) । तथाडि पदे, वाक्यो, प्रमाणे, धझैशाख, राजनीतिषु, व्यायामविद्मासु, चाप-चक्र चर्म (५) क्कपाण शक्ति तोमर-परशु गदाग्रस्वतिषु सर्वेष्वा युधविशेषेषु रथचथ्र्यासु, गजपृष्ठषु, तुरङ्गमेषु (८) बीणा-वेण-मुरज कास्यताल-ददुर पुटप्रभृतिषु वाद्येषु, भरताद्विप्रणीतिषु दृल्यशास्त्रं षु, ( ) नारदीय [क] प्रतौति । उत्थायीत्थाय प्रात प्रातरित्यथ । विरला प्रख्या प रजना यस्य स यन्यथा विद्यालये इलइल्लिका स्यादिति भाव । एन च पौड़म् । [ख] चन्द्र ति । राज्ञा तारापीड़न तथा नियन्त्रिती निर्गमनिषेधादिना ताट्टश नियमित चन्द्रापौड़ीऽपि अनन्वष्ट्रदयतया विद्यागिचायामेवैकायचिन्तातया । यथास्व यथाथ यथाखन्तु यथायथ मित्थमर धात्मकौशल शिघादाने खस्वन पुण्ख प्रकटयङ्गिरा वष्क्व हि पाववशात् भाधारवशात् चन्द्रापौडख प्रखरधौशनयादिना उत्कष वशादित्यथ । उपटेिश्यमानॊोऽध्याप्यमान । जयप्च्ह शिशिश्च । [ग] किच्च मणेत । कलाकलापो नृत्यगौ’ारिकलाविद्यासमूह सञ्चक्राम आचाय्य भ्य सक्रान्ती बभूव । अवीपमाखङ्कार ! विद्यान्तरंभ्य कत्लाना सुकुमारतया पृथगृपन्यास । [घ] उतामेवाथ विशेषेण विद्वखब्राह तथाईौति । पद व्याकरणशाख पदसाधनमात्रप्रयोजनत्वात् तविान् । वाक्य पूर्वोत्तरमौमांसाइय वेदवाक्धीपजीब्यलात् तझिन्। प्रमाण न्यायव शैषिकादिदशनशाखम् आत्ञानातानी प्रमितिकरणत्वात् तद्धिान् । धश्शास्त्र मन्वादिप्रर्षौत धर्मप्रतिपाद्मप्रधान शास्त्र य'धन् । राजनीतिषु शुक्रा कामन्दकादिप्रगौतान्नु । व्यायामविद्मासु मल्लक्रीौडाज्ञानेधु । रथचय्र्यासु रथारीहरीषु । कोस्यताल करतालम् । বৈশম্পায়ণের সহিত চন্দ্রপীড়কে শুভদিনে শিক্ষকগণের হস্তে সমর্পণ করিলেন (ক) এবং বাজ বিলাসবতীর সহিত প্রতিদিন নিদ্রা হইতে উঠিয়া উঠিয়া অল্পসংখ্যক পরিজনে পবিবৃত হইয়া, সেই বিদ্যালয়ে যাষ্টয় চন্দ্রাপীড়কে দেখিয়া আসিতেন। (খ) চন্দ্রাপীড়ও মহারাজকর্তৃক সেইরূপ নিয়মিত হইয় অচিরকালমধ্যেই সকল বিদ্য৷ শিক্ষা করিলেন। কাবণ শিক্ষকগণ চন্দ্রাপীডেব অত্যন্ত যোগ্যতা দর্শনে উৎসাহী হইয়া, স্ব স্ব ক্ষমতা যথাযথভাবে প্রকাশকরত ক্ষিণ দিয়াছিলেন। (গ) মণিময় দর্পণের ন্যায় অত্যন্তনিৰ্ম্মল চন্দ্রাপীrড়ব হৃদয়ে নৃত্যগীতাদি সবল কলাবিদ্যাও শিক্ষকগণ হইতে সংক্রান্ত হইয়াছিল। (ঘ) অর্থাৎ ব্যাকবণ পূৰ্ব্বমীমা সা ও উত্তবমীমা সা স্থায় ও বৈশেষিকাদি দর্শন শাস্ত্র স্মৃতি স্ত্র নীতিশাস্ত্র ব্যায়ামবিদ্যা (কুন্তী) ধন্থ চক্র, চৰ্ম্ম (ঢাল), তববারি শক্তি তোমর পরশু ও গদাপ্রভৃতি সকল প্রকার বিশেষ বিশেষ অস্ত্র, রথাবোহণ গজারোহণ অশ্বারোহণ [१] क्लचित् हिरुक्तिनाति । [२] यत्रिती राक्षा । [३] জলি ৰাষ্ট্রন নি লৰি । [8] उपदिस्वमाना । [५] वच । [६] तुरङ्ग घु । [७] श्रृतशास्त्रयु ।