পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৮৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वीथायाँ चन्द्रापीडशिच्ता । २६३ प्रभ्रंतिषु गान्धव्वैवेद्विशेष षु, हस्तिश्चिायाम्, तुरगवयोझाने, (१) पुरुष लच्चणेषु, चित्रकर्गणि, यन्त्रच्छ्रेदो (२) पुस्तकव्यापारे, लेख्यकर्कप्रंगि, सर्वासु थुतकलास, गन्धशास्रषु, (३) शकुनिरुतज्ञाने, ग्रहगणिते, रबपरीचास, दारु कर्गणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, मन्त्रप्रर्योरी, (४) विषापइरणे सुरङ्गीपमैदे, तरी, लङ्घनै झुतिषु, आरोहणे, रतितन्त्रेषु, (५) इन्द्रजाले, कथासु, नाटकेषु, प्राख्यायिकासु, काव्यषु, महाभारत-पुराणेतिहास-रामायणेषु, सवलिपिषु, सवदेशभाषासु सर्वासन्नासु, सवशिखपषु, (६) कृन्द सु, अन्यष्वपि कलाविशेषेषु पर कौशलमवाप (घ) । --~ *- يوم الاحمر ददु रपुट भकशब्दाकारशब्दात्मकी वादविशेष ! तुरगषयीज्ञाने अस्य तुरगस्य कियइय इति ज्ञान इत्यथ । पुरुषाणां लघीपु विज्ञरैखादिदण नेन शुभाशुभबीधकशास्त्रषु सामुद्रिकैषु । यन्त्र रा दूरौचणादियन्त्रण हेर्य परिच्छ्रे तु शक्य ग्रइनषत्रादिनिण ये । पुस्तकव्यापारे पुस्तकनिर्माणकर्मणि ग्रन्थरचनायाभित्थथ ! लेख्यकर्मणि श्रधर विन्यासे । द तकलासु भचक्रौडादिरुपकलाविद्यासु । गन्धशास्त्रषु गन्धद्रव्यनिग्र्याणविद्यासु । शकुनिरुतज्ञाने पचिरवानुसारण शुभाशुभनिण शास्त्र वसन्तराजशाकुनादौ । ग्रहगणिते ज़्धीत् िशास्त्र । दारुकर्मणि काष्ठद्दारा नानाविधवस्तुनिष्मणि । दन्तब्यापार इतिदन्तधारा नानाविधशिल्पनिर्माण । वास्तुविदासु ग्टइारामादिप्रकारबोधक शास्त्र षु । मन्त्रप्रयोगै मन्त्रणाकरणे । विषापहरणे विषचिकित्सायाम्। सुरञ्चाया उपभेदै खननपूर्व कनिर्याएँ । तरणे नद्यादौ सन्तरणे । लइने प्राकारादौनाम् । प्र तिषु शादू खादिभिः ब्लक्रीड़ायामुल्लभमनेषु । भाराइणे इचादौ । रतितन्त्रषु रतिशास्त्रषु व त्यायनसूत्रादिषु । कथासू कथाकाब्यधु । आख्यायिकासु तदाख्यकाब्यविशेषेषु । काब्य घु महाकाव्यादिषु । महाभारत प्रसिद्धम् पुराणानि ब्राप्नादौनि इतिहासा पुरावृत्तानि कथासरित्सागरादौनि रामायण वाखौकौयम् तेषु । कथानाटकाख्यायिकानां काव्यान्तर्गतत्व ऽपि पृथगुपादानम् महाभारतरामायणयोरिति हासान्तर्गतत्र्वsपि पृथगुपादानञ्च तैषु तेर्षा खानिमतप्राधान्य सूचनाथ गीष्ठषन्यायात् । सव लिपिषु सव विधाञ्चरपरि चयेषु अती न लेख्यकण्झणैत्यनेन पौनरुक्यम् । सव सशासु करनयनभङ्गग्रादिना सकलप्रकाराथ सूचनातु । छन्द सू धदैषु पिङ्गलादिप्रोतक्कन्द ग्रास्त्रीषु वा । अन्य ध्वपि आकरज्ञानादिषु । परमुत्क्कष्ट कौशल पुण्ड्सस्। বীণ বংশী মৃদঙ্গ কবতাল ও দছ বপুট প্রভৃতি বাদ্য ভরতমুনিপ্রভূতিপ্রণীত নাট্য গ্রে, নারদপ্রভৃতিপ্রণীত গন্ধৰ্ব্ববেদ (গানশাস্ত্র) হস্তিশিক্ষা অশ্বেব বয়সের জ্ঞান, সামুদ্রিকশাস্ত্র চিত্রবিদ্যা দূৰবীক্ষণদি যন্ত্রার গ্রহনক্ষত্র।f নির্ণয় গ্রন্থংচনা নানা বধ লেখা সকল প্রকার দূতক্রীড়া গন্ধদ্রব্য নিৰ্ম্মাণ, পক্ষীর রব শুনিয়া শুভাশুভ নির্ণয় জ্যোতিষশাস্ত্র বস্তুপৰীক্ষ, BDDDS BBBB BB BBBS BBBBBBS BBBBB BBSBB BBBBS D D DD মন্ত্রণকবণ, বিযচিকিৎসা স্ববঙ্গনিম্মাণ, সস্তরণ জঘন উল্লম্ফন আবোহণ, রতিশয়, ইন্দ্রজালবিদ্যা, উপাখ্যান, নাটক আখ্যায়িকা, কাব্য, মহাভারত পুরা, ইতিহাস, রামায়ণ, সকল প্রকাব অক্ষরপবিচয় সকল দেশীয় ভাষাজ্ঞা সকল প্রকার সঙ্কেত, সৰ্ব্ববিধ শিল্পকার, ہی۔ یہ باد سمس~4- Info-farmerBot (আলাপ) ০৩:০৭, ১ মে ২০১৬ (ইউটিসি)-- --- .سسس---- ASA SSASAS SSAS ہسےہے۔--سہ-سم (१) खानेषु । (१) पन्नच्छद्य । (२) कचित् चय पाठी नाति । कचिशु गान्धव शास्रष्विति पाठ । (५) यन्नप्रयोगे । (५) क्षचित् धारीक्षे तितश्व ५ ति पाठी गाति । (९) शिखपु ।