পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ご कादम्वरी । पूव - विधानसम्यादितदानशोभितँ स्वरकहावोरसनाथमूर्ति भि । मख रसख्यं रञ्जयत् सुरालय सुखेन यो यूपकरं गज रिव ॥१५॥ स िव्रभानु तनय महाक्षना सुतोत्तमान झुतिशास्त्रणालिनाम् । प्रवाप मध्य स्फटिकोपलामल क्रमेण केलासमिव चतमाभ्टताम् ॥१६॥ महात्रमनी यस्य सुदूरनिर्गता कलङ्कमुर्तेन्दुकलामलविष । द्दिषन्झन प्राविविशु छतान्तरा गुणा नृसि इस्य नखादुशा इव ॥१९॥ विधानेति । य भथ पति विधानेन वेदविध्यनुसारेण सम्पानित झत यद्दान धनवितरण तेण शोभित चन्यत्र तु विधानेन भच्यकवलेन सम्पादित जनित यद्दान मलजल तेन शोभित । स्फुरन्त प्रज्वलनी ये महावौरा होमाग्रय त सनाथा सहिता मूत य स्वरुपाणि वैष त अन्यत्र तु सङ्खुरन्त समरीत्साह्रैन खान्दमाना वै भइावौरा महायोद्धार त सनाथा भारीइणन सयुता मृश य शरीराणि येषां त । य,पान् पशुबश्वनसश्वान् कुव ति प्रयोजनवशात् सम्पादयन्तीति य.पकरात भन्यत्र तृ य.पा इव करा गुण्डा येष तँ । गर्जकृक्षिभिरिव अर्सख्य मख यज्ञ सुखन अनायासेन सुरालय खर्गम् अजयत् आयर्त्तौक्कतवान् । खर्गकामनथा छत बहुमिय झैंरक्लीन खर्गलाभमवश्यश्वविनमकरीदिति सरलाथ । अव पूर्णोपमानुप्राणिता समासोक्ति कायण गजसन्य परनगरविजथिन कखचिन्नरपतेव्य वहारसमारीपात् । विधाश् इतिकविज इति ब जयन्तौ । ह्रीमानितुि मक्ाज्वानो महाबॆौर प्रवगैवत् ॥ ृति भानुचन्द्राद्विध्वत कीष ॥१५॥ स इति । स भद्य पति क्रमेण पुत्राणामुत्पतिक्रमेण घमाश्वतां गिरौणां मध्य झटिकोपल स्फटिक मणिमि भमल निर्मीख धवल क लासमिव चमाश्वतां चमागुणान्वितानां महात्मनां महाबुडौनां सुतिशास्त्रशाखिणां वेदशास्त्रज्ञान सुतीगमानाम् उत्क्कष्टपुत्राणी मध्य चित्रमानु नाम तनय पुवम् अवाप लैभे । अर्वीपमालद्धार । अथ पतेभ्ा गुप्रभ्ठतश्च एकादश्च पुत्राश्तन्नध्ये चित्रभानुरध्टम । तथा च छ्ष चरित- वोऽञ्जलथदृभ्रगृ इ स शुचि कवि महौदत्त धर्मं जातवेदस चित्रभानु लघम् अहिदत्त विश्वरूपचत्य कादश रुद्रानिव सीमामृते रसशौकरच्छुरितमुखान् पवित्रान् पुत्रान् । ॥१६॥ मन्नति । सुदूरनिर्गता बहुदूरदैशब्यापिन अन्यव तु आधिको नाच्नुख्यग्रादभूिता । कलङ्गेन इरिण लाञ्छनैन मुक्ता रहिता या इन्दुकला चन्द्रलेखा तइत् अमला विट दर्ुतियो वा त । इदमुमयत्रापि समानस् । तथा क्कत ग्वमाहाक्षादिहितम् अन्तर प्रवेशाक्कायो यस्तै अन्यत्र तु छातम् अन्तर भेदी विदारण थ खो । यस्त्र महात्मन चित्रमानोगु ण दयादाचिएग्नवेद्यान्य नृसिइस्य नरसिंहमूति धारिणी नारायणख नखाड्,शा भड श ംബുബ്ബ যথাবিধি ধনবিতবণে পৰিশোভিত প্রজ্বলিততোমাগ্নিসম্পন্ন এবং যুপবিশিষ্ট (খাদ্য দান করায় মদ জল নি স্থত হইয়া যাহাদের শোভা জন্মায় সমবোৎসাহে স্ফৰ্ত্তিমান মহাবীবগণ মহাদের উপরে আরোহণ করেন এব যুপকাঠের স্থায় যাহাদেব শুড়, সেইরূপ) হস্তিতুল্য অস খ্য যজ্ঞস্বারা ধিনি অনায়াসে স্বর্গশোক আয়ত্ত করিয়াছিলেন ॥১৫ সেই অর্থপতি, পর্বতগণের মধ্যে স্ফটিকমণি নিৰ্ম্মল কৈলাসপৰ্ব্বতের স্থায়, মহাবুদ্ধিমান ক্ষমাশীল ও বেদশাস্ত্রজ্ঞ উৎকৃষ্ট পুত্রগ ণর মধ্যে চিত্ৰভার্নামে পুত্র লাভ করিয়াছিলেন ॥১৬