পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

भप्ररी कविव श्रवणनम् r £. दिशामलोकालकभङ्गता गतस्त्रयोबधक गितमालपल्लव । चकार यस्याध्वरध.मसञ्चयी मलtमस्र श्नतर निज यश ॥ ८॥ सरखतीपाणि सरोजसम्य ट प्रमृष्टहामश्रमशीकराम्भस । यशोऽ शुशुक्लोक्ातसप्तविष्टपाच्तत सुतो बाण इति व्यजायत ॥ १८ ॥ DDDDD DDD DD DDD DD D DD D DDD D DDD DDD DD DDD DD DDD DDD DDDD प्रविणति आ । यस्त्र गुणा शत्रुणामपि द्वन्यग्राष्णि भासन् तनाइाका कि नाम बक्रब्य मति भाव । • अत्र पूर्णीपमालङ्कार । तथा दिषनम्नन इत्यत्र धविशब्दी वतीय किन्तु नीला इति वाद्यानभिधानीष स तु हिषगद्मनlऽपि प्रगता छीतान्तरा इति पाठ न स माधेध ॥ १७॥ दिशामिति । दिशां प्रायादौनां वध रूपाणामिति तान्पर्यम अलौकेषु ललाटेषु ये अलकाश्व यकृन्तखा सा षां भङ्गतां रचनाविशेषरुप व गत प्राप्त । व्र ौि ऋग जु म मवेटा Iां वयमेव च । तया कण तमाखपल्ल तमाल रुकिमलयस्वरुप । उभयत्रापि ग्वभावक्रणवण चाटिति भाव । मग्नौमम खHावमलिन श्रब्य चित्रभानी अध्वग्ध मसञ्चयों यज्ञा प्रध मममूह निज स्वकौय यश स्वभावशुक्ल सुग्व्याति शुक़तरम् अतिशयैन ग्रज्ञ चकार । विद्याविनयादिगुणग्रामजनिता सुख्याति नियतयज्ञानुष्ठान त् धन्माचारपरायणताया भपि प्रकाशन बजुर्खौवभूवेति सरलाथ । भव भध्वरध मसच्चये केयरचनविशेष वारोप शब्द टिच वधवारोपन्तु थाथ इत्य कदेशविवनि रूपक ब्रया वध वारीप ध मसञ्चयै तमालपल्लवत्वारीपे निमित्तमिति परम्परितरूपकम् तथा मलौमो ध मसञ्चर्यो यण एकतर चक रेति कारणगृणविरुह काय्यगुणीन्पन वि षमालड़ रथ इत्य तेषामङ्गाङ्गिभावेन सड़र । च जैौवामप्रिये भ ले तिथे इ त छैम धन्द्र ॥ १८॥ सरस्वतौ त । सरखया वाग दैव्या पाणिसरोजसम्युनि करकमलपृगलेन प्रमष्टानि प्री ब्क्कतानि हीमश्रमस्य हीमकर्व यासय शौकरामासि न्दुिभूत नखानि स्वदजलविन्दवी यम्य तखात् । तथा यशस मुख्यात श्र ग्र भ किरण शृशौक्रतानि सप्त विटपानि भूरादौनि सप्त भवनानि येन तवात् । तत श्वत्रभानी बाण इति प्रसिह षषनामा सुत पुंव ब्य जाग्रत अभवत् । अत्र सरस्वत्या पाणिपद्मडयेन धर्मवारिविन्दूनां प्रमाज न सम्बन्ध ऽपि ततसम्बन्धीन रैंकतिशयोनि तथा यशोऽ शृभि वनभुविजाग ग्रह्नौ *रशाश्वक्षन्ध ऽपि तत्सम्बन्धीश ६ि तौथा चातिशयतिरित्यनधौमि धी न रपच्यात् संसृष्टि । विष्टप भुवन जगत् इत्यमर ॥१९॥ যে মহাত্মার বহুদূবগামী ও f ফলস্ক চন্দ্রকলাব স্থায় নিৰ্ম্মলকান্তিশালী গুণগ্রাম নিজমাহা ঝা প্রবেশপথ পাইয়া অঙ্কুশ তুল্য বিদারণকারী নরসি হের নখসমূহের স্বায় শত্রুর হৃদয়েও প্রবেশ করিয়াছিল ॥১৭ যাহার ষষ্ট্ৰীয় অগ্নির মলিন ধূমসমূহ দিগ বধূগণের ললাট দশে কেশরচনাস্বরূপ এল বেদ বধুর কর্ণে তমালপল্লবস্বরূপ হইয়া স্বকীয় ঘশকে সমধিক শুভ্রবর্ণ করিয়াছিল ১৮। সরস্বতীদেবী স্বকীয় পাণিকমলে যাহার হোমপরিশ্রমজনিত ঘৰ্ম্মজলবিন্দুসকল মুছয় দিতেন १