পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कॅथायाम् इन्द्रायुधवर्षा'ना | ২৩& सुपसेवमाना मस्यलोकै महान्त कालमुवास (ष) । अन्ध च मङ्घात्मानी सुनिजनशाप-परियोतप्रभावा नानाकारा भूत्वा बस्वमुरिम लोकम् । असशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । श्रावेदयतीव मदन्त करणमस्य दिव्यताम (स) ।।' इति विचिन्तयत्रे वारुरुलुरासनादुदतिष्ठत्। मनसा च त तुरङ्गममुपस्वत्ध (१) ‘मच्हात्मन ! प्रव न् । योऽसि स्रीऽसि, नमोऽस्तु ते, सव था मषीणेीयोऽयमारी हणातिक्रमीऽस्माकम श्रपरिगतानि दवतान्यप्यनुचित परिभवभाज़ि भवन्ति' इत्यामन्त्रयाम्बभूव (ह) । विदिताभिप्राय इव स तमिन्द्रायुधखटुलशिर केसरसटा-हति कूणिताकेकर-तारकेण तिर्ययेक चन्नुषा विलोक्य मुडुसुडुस्ताडयता शिरास्तु तदाकण्य भपत्यमुत्पादयितुकामी रम्भा चकमे सा तु देवकार्य छात्वा भागच्छामौत्यभिधाय गत्वा विलम्बित वतौति मुनितां बडवा भवेति शशाप ति म६ाभारतवार्त्ता । ष शान्तरन्तु विन' वीतम् । (स) भन्थ इति । मुनिजनानां शापेन परिपौती विलय नैौत प्रभावी माइात्मा येषां ते । यथा भगख्या दौनां शापेन नहुषादध भन्नगररूपादिभि । सशयस्याभाव इत्यसण्यम् अभावार्थ ऽव्ययौभाव । दिव्यतां खर्गीयत्वम् । (घ्) इतौति । त तुरङ्गममुपस्रत्य तस्याश्वस्य समौप गत्वा चन्द्रापौड़ मनसा इत्यामन्त्रयास्बभूव अभ्यथया मास । किन्तदामन्चणनित्याइ महात्मब्रिति । ६ भव न्! धीटक ( वाजिवाड़ाव गन्धव छ्यसैन्धवसमय । इत्यमर । मष पौथ चन्तब्य । अपरिगतानि दैवत्वनापरिचितानि दंवतान्यपि दैवा अपि अनुचितम् अयोग्य परिभवम् बबमाननां भञ्जन्तं प्राप्नुवन्तौति तानि तधीतानि भवन्ति । सुतरां भवानप्यपरिचिततर्यं व ममैतदारीहिय परिभवभाग भवतौति भाव । (च) विदितैति । स इन्द्रायुधीऽतिमनोहर हेवारवमकरौदित्यन्वय ! विदित अभिप्रायथन्द्रापौडख सविनय श्राशयो येन स । चट्लस्य चपखस्य शिरसी या कैसरा एव सटा अटारतासाम् भाइत्या ताऽनेन कूणिता कुञ्चिता भाकैकरा ईषद्दक्रा च तारका कर्नौनिका यस्य तेन तादृशेन चन्नुषा त चन्द्रापौड़ विलोक्य । उत्खाताभिराधाते ميخه - می মৰ্ত্ত্যলোকে বাস কবিয়াছিল’। (স) অন্তান্ত মহাত্মাবাও মুনিগণেব অভিপাতে স্ব স্ব প্রভাব বিনষ্ট হইতে নানাপ্রকার আকৃতি ধারণ কবিয়া এই জগতে বিচরণ করিয়ু গিয়াছেন , সুতরা এও Iাপগ্ৰস্ত কোন মহাত্মাষ্ট হইবে ইহাতে কোন স\ য় নাই। আমার অস্ত করণও ইহাকে স্বৰ্গীয় বলিয়া যেন পরিচয় দিতেছে । (হ) এইরূপ চিন্তা করিতে করিতেই চন্দ্রাপীড আবেtহণ করিবার ইচ্ছায় আসা উঠিলেন এব সেই অশ্বের নিকট যাইয়া মনে মনে তাহাকে এই অভ্যর্থনা করিলেন যে, হে মহাত্মন! অশ্ব । মি ষে হও সে হও তোমাকে নমস্কাব , তুমি আমার এই আরোহণকুপ মৰ্য্যাদালজঘন সৰ্ব্বপ্রকারে ক্ষমা কর , কারণ অপরিচিত দেবতারাও, অসঙ্গত অনেক অবমাণন'ভাগী হইয়া থাকেন। (ক্ষ) তদনন্তর সেই ইন্দ্রীযুদ্ধ চন্দ্রাপীড়ের অভিপ্রায়ু জানিয়াই যেন, চঞ্চল মস্তকস্থিত কেসররূপ জটার তাড়নে আবুঞ্চিত ও বক্র তারাসমম্বিত নয়নদ্বারা (१) अनुपचत्य समुपख्य ।