পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कंथायॆा विद्यालयाचन्द्रापीडनिर्गम । ६६१ भुवन-(१) विवरम्, (ख) प्रशिशिरकिरण दीधिति परामण (२) सारित-विमखफलकेन उड़ॉछतेन कुन्त-लता वनेन उत्राल नीलोत्पल-कलिका वन गइन सर इव गगनतलमखइ वाणम्, (ग) उद्दण्ड़ मायरातपत्र-सहस्रान्धकारिताष्टदिङ लुखतया स्फुरित-शुतमन्यु-चाप कलाप कखाषमिव जलधरद्वन्दम्, (घ) उइमत्केणपुञ्ज धवलित सुखतया अनवरत वलगन-चटुलतया च प्रलय सागर जख कहील सङ्घातमित्र समुद्गतम, अदृष्ट पर्ययन्त्तम खसेन्धम् (३) प्रपश्च्चत् (ङ) । तञ्च साणर स्रझखानि भुवनविवराणि भुवनवाविaf प्राणिनां कण रन्ध नि धन तत् ।। षश्च वधिरौक्षरशाखम्बन्ध ऽपि तत्खश्चान्धीत दतिशाथैोक्लिरलजु,ार ! (ग) अशिशिरीत । थशिशिरकिरणख उणरश्झे सूर्यस्य दीथितिपरामशे न रझिसम्पको थ समुरितानि दौप्तानि विमलानि फलकानि अग्रर्दशा यस्य तेन ऊईॉक्वतेन उक्तोखितेन कुन्ता धस्त्रविशेषा एव खता तबल्लन्च मानत्वादिति भाव तासां वनेन समूहन करणेन उदृगतानि नाखानि यासां तासां जैौलोत्पलकखिकानाम् इन्दौवरकीरकाणां वनेन काननेन गइन निरन्तराख सर सरोवरमिव गगनतलम् भखरू,बौथम् । थब वनगरुनयी पथ्र्यायतया थापातत पौनरुक्यप्रतौतावपि पर गइनअब्दस्य निरन्तराखाथ कतया पर्यवसानात् पुनरुज्ञवदाक्षार्सी sलडार निरङ्गकेवलक्ष्पक औत्युपमा च तेधामन्त्राब्रिभावेन सदर । (ध) उद्दण्ड़ति । उतोखिता दरड़ा येषां तानि उद्दण्डानि यानि माय रातपवाणि मथ रपिच्छल्लतचक्कमखि तेषां सहस्र या समूहेन करणेन भन्धकारितानि सञ्चातान्धकाराणि भटानां दिशां मुखानि चाद्यभागा येन तत् तथीनाम् तस्य भावस्तया हेतुना स्फ़ रितेन उद्दीप्तग शुतुमुन्य,चापकखाऐन इन्द्रथतु समूहन कथाष विचित्र जखधरद्वन्द मेघसमूहभिव ह्यितम् । अर्वीपमालद्धार । (ड) उद्दमदिँति । उहमरुिदूगच्छष्ट्रि फेनपुञ्च धवलितानि शुभौक्कतानि मुखानि अश्वान वदगानि यअिन्। तस्य भावस्तया भनवरतवल्शनंन सतताच्चसञ्चालनेन चट खतया समुदयस्यापि चञ्चखतया च हेतुना समुदृगत तौर समुत्थितम् प्रलयै प्रलयकाले सागरजलस्य कल्लीखसद्भात महातरङ्गसमूहभिव ह्यितम् तखापि फैनपुज्रथवखखात् सततचाञ्चलधार्इति भाव । यत्रोप्रमालङ्कार ! भट्टष्टा अतिबहुखतया नयनाविषयत्वादनवलीकिता पर्थयन्ता प्रान्तभाग यस्य तत् । মিশ্রিত হ্রেধারবে সেই অশ্বাবোহী সৈন্য জগদবাসী সকল প্রাণীর কর্ণবিবর বধির করিয়া ছিল, (গ) সুৰ্য্যের কিরণ স\ম্পর্শে উজ্জল ও নিৰ্ম্মল ফলকসমন্বিত উত্তেলিত ও লতাস্বরূপ দীর্ঘ কুন্তলসমূহদ্বারা সেই সৈন্তগণ জলোপরি উখিত নীল সমন্বিত নীলোৎপলকণিকাসমূহে সমাচ্ছন্ন সরোবরের তায় গগনতল অলঙ্কৃত করিতেছিল। (ঘ) দণ্ড উত্তোলন করিয়া স্বত, ময়ূরপুচ্ছনিৰ্ম্মিত ছত্রসমূহ তষ্টাদক অন্ধকাব করার সেই অশ্বারোহী সৈন্ত, দীপ্তিম ন ইঙ্গধন্থ সমূহে বিচিত্রীকৃত মেঘসমূহের স্বায় অবস্থান করিতেছিল। (ঙ) উখিত ফেনপুঞ্জে অশ্ব গণের মুখ ধবলবৰ্ণ হওয়ায় এবং অনবরত অঙ্গসঞ্চালনে সম্পূর্ণ চঞ্চল হওয়াম সেই অশ্বারোহী সৈঙ্ক, প্রলয়কালে তীরে ডখিত সমুদ্রজলের মহাতরঙ্গসমাহর স্তায় দৃষ্টিগোচর হইতেছিল। (१) त्रिभुवन । (९) भशिशिरदौधितिसस्यश । (२) चप्रमेयमश्वसन्वम् । २६