পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

чев कादडबरो पूवभागे अनेक-सहस्र संख्योन पदातिपरिजनेन, (ठ)'जय जीवै'ति च मधुरवचसा मङ्गलप्रयम् (१) बनवरतमुचं पठता वन्द्जिनेन ख्त,यमानो नगराभिमुख (२) प्रतख (ड) । क्रमेण च त समासादित-विग्रहमनङ्गमिवावतोण नगरमार्गमनुप्राप्तमवलोक्य सव एव परित्यक्तसकलव्यापारो रजनिकरोदय-परिबुध्यमान कुमुदवनानुकारी (२) जन समजनि (ढ) । “सत्यसिान सम्प्रति सुख कुमुद कदब्बक विछताछाति (४) कात्तिकेयो विडम्बयति कुमारशब्दम् (गा) । अहो ! वयमतिपुण्यभाजो यदिमा SMAMAMAeAS AMMAAAA AMA AMMMAMMMAAA SAAAAAS (ठ) पुर इति । पुर प्रधावता भग्रतो दुत चखता तरुणवैौरपुरुषा प्राया बहुला यविान् तेन । पदाति परिठानेन पादचारिपरिजनवग ण समन्वित इति शेष । (ङ) जवेति । चकारी भिन्न क्रने भन्वयथाख खयमान इत्यनेन । मधुरवचसा अनवरत जय ओंौवहितः मङ्गखप्राय वाक्षम् उश्च पठता विचारयता वन्दिशनेग व ताजिकगणन स्तूयमानश्च सन् । (ढ) क्रमेणेति । किञ्चति चाथ ! सव एव जन समासादितविग्रह ग्टहौतदहम् भनङ्ग कन्दप मिव भवतौष मुपखितम् । यत्र द्रव्यात्मघालदार । क्रमेण नगरमागैमनुमाप्त राजधानीरथीप खतमवलीक परित्यक्त सकखथापार सन् रजनिकरख चन्द्रख उदबैन परिबुध्यमान प्रकाशमान कुमुदवनम् भशुकीतौति स तथाविध सलजनि जात चन्द्रापौड़दै नजनितानन्दैन प्रफुल्लमुखी बग्रुवैत्यथ । अत्रार्थीपमालद्धार पूर्वोज्ञद्रयत्ग्रेथयो। संसृक्ष्यतै । (ख) इदानौं चन्द्रापौड़मवलोक्य नागरिकाणामुक्तिविकख्यानाइ सत्यअिब्रिति । सन्ग्रति भझिन् चन्द्रापौड़े सति विद्यमाने मुखानि षड़ बदनानि कुमुदानीव श्वतत्वादिति भाव तषां कदण्वकेन समूहेन विछता भप्रायिक स्वात् कुत्सतौक्कता थाक्कतिय ख स कात्ति केय कुमारशब्द विडक्वयति खवाचकत्वनाच्नौक्कत्य अन्वथ शून्य करीति । तथा च कुन्सती मार कन्दपों यष्मात् स कुमार इति व्युत्पश्या कुमारशव्दी मुखषट कैन विछताक्कतौ काति क्षेये थगपयुज्यमान सव था सुन्दराल्लतौ चन्द्रापौड़ एव नितरामुपयुज्यत इति भाव ! भव विडम्बनाऽसम्बन्ध ऽपि तत् सम्बन्धीत रतिशयोतिारखडार स च लुप्तीपमया सदौर्यते । तेन च काति केयात् सुन्दरषन्द्रापौड़ इति व्यतिरैकालङ्कारी व्यज्धत ड्रत्यजस्तारैणालङ्कारध्वनि । সেবকগণ চামরসমূহ আন্দোলন কবিতেছিল, তাহার বায়ুতে চন্দ্রাপীডের কর্ণের পল্লব দুইটা ফুলিতেছিল, (ঠ) অগ্রে অগ্রে বহুল খ্যক পবিজন পাদচারে যাইতেছিল ৩াহীদের মধ্যে বহুসংখ্যকই যুব ও বীরপুরষ ছিল (ড) আর মধুরভাষী স্তুতিপাঠকগণ, জয় জউক, দীর্ঘ জীবী হউন" এইরূপ মঙ্গলময় বাক্য অবিশ্রান্ত উচ্চৈ স্বরে উচ্চারণকরত র্তাহার স্তব করিতেছিল। (চ) ক্রমে চঞ্জ পীড় নগরমার্গে উপস্থিত হইলেন , তখন সমস্ত লোকই শরীরধারী DBBB BB BBBB BBBB BBBS BBB BB BBBB BBB BBBB BBBBB কুমুদবনের ন্যায় প্রফুল্লবদন হইয়াছিল । ( ) আর তাহারা পরস্পর এইরূপ বলিতে লাগিল_বে এই রাজপুত্র বিস্তমান থাকিতে, কুমুদের স্থায় মুখসমূহ বিকৃতদেহ কাৰ্ত্তিক (१) नन्नखमायाखापम् । (९) नराभिमुख । (३) पुष्पककुमुद । (४) मुखकखापविड़ग्बन ।