পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२८É कादंटेंबरी पूंव भागै मुखमण्ड़ला विकच कमल कीषपुटामभ्वरतल (१) सञ्चारिणी कमलिनैोमिव दर्श यक्धी ददृशु (ख) । उदपादि च सञ्चसा सरभस-सञ्चलन-जना, मधुर सारणास्फालित (२) बोणा रव-कोोखाञ्चन्न बहल , रणना-रवाङ्गत ग्टहसारस ( ) रसितसभित्र , खक्षितचरगतल ताडित मणि-सोपान (४) जात गन्भीरध्वनि प्रहृष्टानामवरोधशिखण्डिना केकारवरनुगम्यमान , नव जलधर रव भय चकित कलह्र मकुल कोोलाइल (५) कोमल , मकरध्वज विजय घोषणानुकारी परस्यर-विघट्टनारदित तुारतर हार • मणीना रमणीना श्रोत्रहारो, हर्नयकुचिषु प्रतिरव-निङ्गादौ भूषणनिनाद (व) । (ख) भन्या इति । अन्याश्व लखना मरकतवातायनविवरैभ्य मरकतमणिमयगवाचरश्व`भ्य विनिर्गता न सुखमण्डलानि यासां ता अतएव विकचानि भद गतानि कमलख पद्मस्य कोषपुटानि कोषपुटकाकारपत्राणि यस्याताम् अम्बरतलस्रश्चारिषम् भाक्ाश्वति *ौ कमलिनौ दश्यन्त इव स्थिता क्षशाद्वतप्रान्तानां मुखमण्डुखानां प्रस्फुटितपझान्विततत्पवतुष्यत्वादिति भाव । दडश्च कुमारमिति शेष । धव तिथौत्न बालङ्कार । (व) उदपादौति । अपि च सहसा भूषणनिनाद उदपादौत्यन्वय । सरमस सवैग यत् सच्चलन तस्माज्जन्म यस्य स । मधुरी य सारणया भङ्गलौताऽनेन भास्फखितानां सञ्चालितानां बौणानां बौणातन्त्रौणां रव स एव कंोलाइल स बहली बहुलो थािन्स । रमनारव काञ्चोशब्द आझ्तानो तदाकण नेनागतानामित्यथ ग्टइ सारसान' ग्टइपाखितसारसपचिण रसित्तै शब्द सभिन्न सम्निलित । खलित खरावशात् प्रभष्ट चरणतर्ली ताडितेभ्य मणिंीपानेभ्य जात गम्भीरध्वनिभि प्रष्टृष्टानां मेघरवभ्रमेणानन्दितानाम् अवरीधशिखशिहनाम् बन्त पुर मय राणा केकारव अनुगम्यमान समिश्र इत्यथ । नवजलधरख थकालमेघखति तात्पथ्र्य रवादूगज नात् भयेन। चकितस्य भौतख कलइ सकुलस्त्र कोलाइलवत् कीमली मृदुल अककश । अव लुप्तीपमालद्धार । मकरध्वजस्य मदनस्य विजयघोषणा जयप्रचारम् अनुकरीतौति स । अवार्थीपमालङ्कार । परस्परविघङ्कनथा अन्थीन्थसङ्घर्ष ग्र रथिता भव्दिता तtरतश भतिख्य ला हारमणथी मुक्तामाखाखितरबानि यासां तासां रमणैौमां स्त्रीणां श्रीवहारी श्रुतिमधुर । यत्र इारमणैौनां रमणौनामित्यकक्रमेथाद्वतीय मकाखडार । प्रतिरवेण प्रतिध्वनिना निङ्गाँदी बहुर्खौभूत । हर्चाकुविषु प्रासादमध्यपु । উঠিতেছে (ল) এব অন্তান্ত যুবতিগণ মরক মণিনিৰ্ম্মিত গবাক্ষদ্বার হাতে মুখমণ্ডল বাহির করিয়া চন্দ্রপীড়কে দর্শন করিতেছিল , সুতরাং বোধ হইতেছিল যেন প্রস্ফুটিত পদ্মসমন্বিত আকাশবৰ্ত্তিনী পদ্মিনী দর্শন করিতেছে । (ব) সবেগে গমন করায় সহসাই সকল ট্রালিকার মধ্যে অলঙ্কারের শব্দ হইতে লাগিল তন্ত্রীতে অঙ্গুণী তাড়ন করায় বীণার ববে সেই অলঙ্কাবের শব্দ বৰ্দ্ধিত হইতে ছিল কাঞ্চীর শব্দ শুনিয়া উপস্থিত গৃহপালিত সারসপক্ষিগণের শব্দ সেই শব্দের সহিত মিশিয়াছিল প্রভ্রষ্ট চরণসমূহের তাড়ন মণিময় সোপান হইতে গম্ভীর শব্দ উঠিতেছিল তাহা শুনিয়া আনন্দিত অস্ত পুরস্থ ময়ুরগণের কেকারব সেই সঙ্গে মিশিতেছিল, সেই শব্দ (१) पुटाण्षरतल । (९) साधारणाझालित । (३) रवाहितसारस । (४) ताड़ितसीपान । (५) कखक सकीलाइख ।