পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ke • कादश्बरो पूर्व भागै प्राविभूत मदनरसानाच्चान्धीन्धत (५) सपरिहासा सविश्रणया , ससभ,मा , सेर्धा , सीत्प्रासा , साभ्यसूया , सविखासा , समगप्रथा , सस्पृहाच्च तत्चणमतिरमणीया (२) प्रसस्वरालापा (स) । तथाहि - त्वरितगमनै । मामपि प्रतिपालय (इ) । दर्शनोगमत्त ! ग्य्हार्णोत्त रायम् (च) । चपले । (३) उल्लासय प्रलकलतामाननावलम्बिनीम् (क) । मूढ ! चन्द्रलेखामुपाहर (४) (ख) । उपहार कुसुम रुखलित चरणा (५) पतसि मद” (ष) कौतुकैति । किञ्च चन्द्रापौडस्य भाक्वति रूपम् कौतुकेन दष्य नकौतूहलेन प्रसारितानि विदारितानि चनन्तर निषखानि खीचनानि यासां तासाम् । तासां नागरललनानाम् । भादशमयानौब दप यांनर्थितानौव । चन्वब्राय वम् । छदयानि विवेश्र दप णादौ यथा प्रतिविज्ञ्ज प्रविप्रति तथेति भाव । नितान्तमनीरमतया साति भयानुरागविषयौभूता बभूवत्षथ । अत्र पूव बतिसंसृगं 'क्रयीनि चाषt निरपेषितया सस्रष्टि । (स) भाविरिति । किच भाविभू ती मदनरस कामानुरागी याप्ता तासा खलनानां सविश्वग्भा सविश्वासा भग्वद्या ताढयालापी क्र ड्रा अपि ख,रिति भा4 । ससश्व मा सत्वरा अन्यथा ताढशालाप धिरमन्वमनखतया उत्कटदश न न स्यादि त भाव ! ईष्य धाभषमया असहिष्णुतया सहेति संध्र्या रह्यानसुयोगेनान्यस्या चधिकतर दम नसुयोगादिति भाव । सीत्म्नासा सञ्जिता उ१आम स मनाक स्विात मत्यसर । परगुणषु दीषाविष्करण मभ्यसूया तया सईति साभ्यसूया भन्यस्य सौन्दर्यदश नेन तत्कालऽपि मात्सय्याँदयादिति भाव । विखासैन कर नवनादिभङ्गोविशषेण सहै|त सविलासा । सस्य छा साभिल षा । प्रसस्त्र,र्श हुख्र्यन यभूषु । (क) तानेवालापान् प्रदय धितुमाइ तथाह्रोति । प्रतिपालय प्रौद्यख । थाक्षानमतिक्रम्य त्वरित गच्छ्गौं सहचारिणौं प्रति कखाषित् सेथ यमुतिा । (च) दशे ति । द२ नोन्मत । चन्द्रापीड़दशू नेन उन्प्रादग्रस्त । रुखखतीऽपि खपरिच्छदस्याननुभवादिति भाव । उत्तरीय वसनम् । पतदुत्तरौयाँ प्रति कस्याश्वित् सपरिइसेयमुनि । (क) उल्लासयति । प्ले चपखं ! चञ्चल ! भान विखश्विनौ चञ्चलतयब मुखोपरिसच्चारिदौम् अलकखतां जतावल्लण्थमान रुखलितकैशावलीम् उल्लासय अपसारय । तादृशौं प्रति कस्याक्षित् सविश्वश्वयमुक्ति । (ख) मूढ इति । हे मूढ । चन्द्रापौड़दश नेन नष्टचतने । प ततायामपि चन्द्रलेखायां तदगवधानादिति SSASAS SSASAS AAAMAAAS می-------------------------------------- SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS --- مسم-سسس سس بسس متمم چه কৌতুকবশত বিস্তান্তি ও নিম্পন্দ নয়নে চন্দ্র পীড়কে দর্শন করিতেছিল। তখন তাহাদের হৃদয় যেন দুপৰ্ণময়, জলময় ও স্ফটিকময় ছিল বলিয়া তাহাতে চন্দ্রাপীড়ের আকৃতি প্রবেশ করিয়ছিল । (৮) তদনস্তর তাহদের মদনামুরাগ জন্মিল , তখন তাহীদের পরস্পর পরিহাস, বিশ্বাস, ত্ববা ঈর্ষ্যা, ঈষৎ হান্ত অস্থয়া, ভাবভঙ্গী, কামোদ্রেক ও অমুরাগের সহিত অতিমনোহর আলাপ হইতে লাগিল । (হ) যথা—“হে দ্রতগামিনি। আমাকেও একটু প্রতীক্ষা কর । (ক্ষ) হে চন্দ্রাপীড় দর্শনোত্মত্তে ! উত্তরীয় বসনখান তুলিয়া লও। (ক) হে চঞ্চলে । মুখের উপরের চুলগুলি (१) भन्चान्य ! (२) रमझौथा । (३) चपल । इति पद क्वचिब्रादि । (४) मुझुरुमाझर । (५) चरणे ! ।