পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां चन्द्रापैौड़दर्शने नागरीणां भावाखापां । ՀՀ Ա रीयांशुकपझवम् (ष) । पथि सतीव्रत-ग्रझटहीति । द्रष्टव्यमपश्यन्ती वचथसि खोचनयुगखम् (स) । अधन्ध ! (१) इतासि परपुरुष-दशन परोहार व्रतेन ( ) (इ)। प्रसीद, उतिष्ठ सखि ! पश्झ रतिविरहित साच्यादिव भगवन्तमग्टहीत मकरध्वज मकरध्वजम्' (च) । अयमस्य सितातपत्रान्तरेण अलिकुलर्नेोले शिरमि तिमिर शङ्खानिपतित इव शशिकरकलापो मालतीकुसुमशेखरीऽभिलच्झर्त (क) । एतदस्य कर्णाभरण मरकत-प्रभा श्यामायितम् उपरचित-विकच शिरर्षि-कुसुम कण' (स) चयौति । सत्या पतिव्रताया यद्वत्रत परपुरुषादश्य नरूपी नियम स एव ग्रही भूतविशेषस्तन ग्टहौता भाविष्टा तत्सम्बोधनम् । भूतावेश बिना ईडशकपटश नव मुख्य न स्यादिति भाव । अत्र निरङ्ग कैवलरूपक झखडार । अतएव द्रष्टम्य दश गौयमलौकिकसुन्दर चन्द्रापौडमित्यथ धपश्यन्ती खाचनयुगल वश्वप्रसि चन्ब दौव विधदण नासन्ध्रवादिति माव । अन्याभि सक्रागत्य परपुरुषदश जात् पातिव्रात्यमङ्गभयेनापश्झन्तौं प्रति सवि श्रको यमुक्ति । (ह) भधब इति । हे भधन्च । अपुण्य़वति । सति पुणे दश नावश्यन्भावादिति भाव । परपुरुष दम नख परिहार परित्याग एव व्रत तेन हता चिद्राय बञ्चिता स द्रष्टव्यादश नादिति भाव । अयमपि पूव बदुति । अङ्गो । परनचमत्कारियौ खखियमालापरचनाचतुरी कविच सामणे । (च) प्रसीदैति । रत्या निजपत्रा विरहितम् चन्द्रापौकखापि स्त्रीरहितत्वादिद विीषथमिति बीध्यम् । न ग्य्रौत मकरध्वजो मकाराग्यजखजन्तुचिक्रिती ध्वजी येन तम् । चन्द्रापौउस्यापि ताइशध्वजाभावादिद विशेषणम् । साचान्झकरध्वजम्। कन्दप मिव अमु पए । अव मकरध्वजशब्दयी पौनरुझयो तात्पर्यती मैदात् खाटानुप्रासी द्रीत्ग्रेचा चाणयीरैकाश्रयानुप्रवेयरूप सङ्खर । रूपमीहैनीपविष्ट प्रति कखाथित् समन्अथैयमुक्ति । (क) धयमिति । चलिकुलवत् भ्रमरसमूहवत् नौले तादृशकेशाद्वतत्वाद्रितान्तल्लणवण थस्य चन्द्रापौड़ख धिरखि तिमिरश्या बन्धकारधमेण धन्धकारभ्रमीत्पादिततद्विरास्रबुद्धं त्यथ गिपतित ययिक्षरक्षखाय इव चन्द्रकिरणसमूह इव थय मालतौकुसुमानां शेखरी मालारूपथिरीभूषण सितातपत्रान्तरेण श्वेतच्छत्राभ्यन्तरेण अभि लच्यते दृश्झने । चत्र लुनीपमा भातिमान् जात्युत्ग्रेचा च इत्यैतेषामन्त्रान्त्रि’मावेन सदर । सस्त्र हेयमुक्ति । (ख) एतदिति । कर्णाभरण यन्प्ररकत हरिग्मणिस्तस्य प्रभया ग्झामायित श्झामावदाचरितम् एतदूइश्झमानम् अख चन्द्रापौड़स्य कपोलतल गगड़हयोपरिभाग उपरचिती निर्मित विकचस्य प्रस्फुटस्य शिरीषकुसुमस्य कण पूर ്ബ് ** (ঘ) হে মদন বাণ প্রহার মূচ্ছিতে বৌদ্র নিরাবণ বরিবার নিমিত্ত মস্তকের উপরে উত্তৰীয় বসন বিস্তৃত কর। (স) হে সতী নিয়ম পালন রূপ-ভূতাবিষ্টে । দেখিবার বস্তু না দেখিয়া নয়নযুগলকে বঞ্চিত করিতেছ। (ই) হে অপুণ্যবাত। পরপুরষ-দৰ্শন-পরি ত্যাগৰূপ ব্রতদ্বারা তুমি বঞ্চিত হইতেছ। (গ) সখি ! প্রসন্ন হ উঠ , রতিদেবী ও মকরধবজরহিত সাক্ষাৎ ভগবান কামদেবের স্থায় ইহাকে দর্শন কর । (ক) ভ্রমরসমূহের ষ্ঠায় অত্যন্ত কৃষ্ণবর্ণ মস্তকেব উপরে অন্ধকারভ্রমে নিপতিত চন্দ্রকিরণসমূহের স্কার ইহার এই মালতীকুমুমের মালা খেতবর্ণছত্রের ভিতর দিয়া দেখা যাইতেছে। (খ) ইহার এই গণ্ডযুগ্রশ কর্ণালঙ্কার, মরকন্তমণির প্রভায় তামবৰ্ণ रुद्देश नैौद्धि পাইতেছে , সুতরা বোধ (t) भवने । (२) दम नब्रतेन ।