পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩২২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां राजवाटोवणना । ३०१ कनकथय्याणाभि प्रलम्ब (१) चामर कलाष चुम्बित चलकणपल्लवाभि कुलयुवतिभिरिवोपरुढ ( ) शिचाविनय निभृताभि (३) यामकरेण काभिरशून्यकचान्तरम (ध) श्रालान स्तम्भनिषस्शन च नवजलधरघोष (४) गन्भोरम अनुगत (५) वीणावेणु रव रम्यम् आस्फालित घधरिका घर्घारम अनवरत स्वदुस्वदङ्ग ध्वनिम् (६) आमो। लित लोचन-त्रिभागैण वाम-दशन कोटि-निषस हस्तोन निञ्चलकणतालेनाकण समूहन क्वता कंकारवा एव कलकला कोखाइला येषु त क्रौड़ापव सक विहाराथ निमितद्यद्रपव त रुपमोभित राजकुलम् । (ध) उऊचलेति । उज्ज्वलवण कम्बल अवगृरिळतानि आच्छाटितानि कनकपर्याणानि स्वण निर्मित पल्यधनानि यामां ताभि प्रलक्व होंघ चामरकलाप चुब्बितौ स्य टौ चखौ चपखौ कण पल्लवौ यासां ताभि शिचा सड तज्ञान गाइ स्थान पुण्यलाभश विनय अनौजुत्य नस्वता च तथा च उपइढाभ्यामुत्पन्नाभ्यां शिचाविनयाभ्याँ निश्रृता अनुग्रा थप्रगल भाद्य ताभि कुलयुवतिभिदिव यिताभि यामकरैगुक भि प्रतिप्रहर थक पृथग बन्धनौ याभिइ तिनौभि श्रशून्यानि अविरहितानि पूर्णानौत्थथ कचान्तराणि प्रकीष्ठमध्यमागा यस्य तत्तथीला राजकुलम्। श्रीपमालद्धार । (न) श्रालानेति । यपि चेति चाथ । द्रुतसत तौधान्तप नि वक्ष्यमाणस्य गन्धहतिनेत्यस्य विशेषणानि । भालानसान्भ गजबन्ध रथ णायां निषरय स्थितस्तदाश्वधैण स्थित इत्यथ स्त न । नवस्य जलधरस्य मेघस्य घोषवत् गज नवत् गमौरमिति लुप्तीपमा अनुगत ग्वानुसृत वैौणावगुरव रम्य मनोइरम् भास्फ़ालितानां वादितानां घघ रिकाणा त्रुद्रघण्टिकाना घघ र शब्दी थप्रिन् त तच्छव्दमिश्रितमित्यथ अनवरत अविश्रान्त मृदु कीमली यी मृन्द्रध्वनिमरजशब्दस्तम् भावण नतेत्यस्य कन्झपदमेतत । भाकण मप्रकारमाइ थामौखितेत्यादि । थार्मौलित ईषन्ग्न द्रितो लोचनयीस्त्रिभागस्त तौय भशी येन तन । विभागेत्यत्र त्रिशव्द न व टतौधरूपार्थाँ बाध्य छतिविषये सख्याणब्दस्य पूरणाथ त्वनिधमात् विभागशषासू निशाप्त च क्षण मिति कुमारसम्भवादावपि दशनात् । वामख दणनस्य कीटौ भय निषषण स्थित हस्त शुण्ड़ा यस्य तेन । तथा कणौ ताले तालपत्र इव इति कण ताले तथा च निषनेि कण तानेि तालपववद्दिस्त तवीणौ यस्य तेन तादृशेन च सता प्राकगा यता तथाविधमृदङ्गध्वनि एखता । ईदृशा एव इस्तिना गानादिश्रवणखभावा । प्रतएवात्र खभावान्निरलङ्कार । শৃঙ্গে বসিয়া কেক ববে কোলাহল কবিতে ছিল । (ধ) শিক্ষা ও বিনয়বশত কুলবর্মণীগণের BB BBB BB BS gB BBB BBBBBB BBB BB BBB BBDDBBB BBBBB উজ্জলরঙের বস্বলদাবা ৩াশদেব সোনার জিনগুলি আচ্ছাদিত ছিল এবং লম্বমান চামবসমূহ তাহাদের চঞ্চল ও বিস্তৃত কর্ণগুলি স্পর্শ কবিতেছিল । (ন) আর একদিকে গন্ধমাননামে একটা গন্ধহস্তী বন্ধনস্তস্তে বদ্ধ ছিল তখন নবীন মেঘ গৰ্জনের তায় গম্ভীর সঙ্গে সঙ্গে বীণা SBBSBB BB DDB BBB BBBB SB BBBB BBBBB BBBB BBB BBBBB হইতেছিল গন্ধমাদন নয়নেব তৃতীয় ভাগ ঈষৎ মুদ্রিত করিয়া বাম দন্তের উপরিভাগে শুণ্ড স স্থাপিত করিয়া এৰ বিস্তৃত কর্ণযুগল নিশ্চল রাখয় সেই মৃদঙ্গের শব্দ শুf তেছিল। (প) (१) प्रचल खण्व । (९) उपारूढ । (३) विन न निभृताभि । (४) अलथरगजि तर्धोष ! (५) अतनु । (६) अनवरतसङ्गीतकमृदङ्ग ध्वनिस् ।